Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 258
________________ २४४ १३-२२ १४-३० १४-२२ १८-७ १५-१७ २३-२३ घनधान्यकोशनिया धन परिजन भार्या धनं पुत्रकलप वियोग धर्म कामपनसोस्य धर्मछमस्यास्तमल धर्मध्यानम्रतसमिति धर्ममत्ति तनुते पुरु धर्माधर्मविचारणा धर्मार्थ कामब्यवहार धर्मे चिर्त निषेहि धमें स्थितस्य यदिकोपि धाता अनयति तावत् घुत्वा धृत्वा ददति धैर्य धुनाति विधुनोति ध्यामति धावति कम्प ध्यान्वध्वंसपरः कलंक १२-२ • २००१ ३२-१२ सुभाषितसंदोहः न भ्याघ्रः क्षुधयातुरोऽपि १४-२४ न संसरे किश्चित् १-९ नश्यति हस्तादर्थः नश्यतु यातु विदेश २५-१४ नश्यत्तन्द्रोभुवन २१-२५ नानातक प्रसवसौरभ १९-११ नाना दुःखव्यसननि २४-३ नानाविषव्यतन १७-२१ नारिरिमं विदधाति ८-१७ नित्याछाया फलभर १६-१४ निस्पं व्याधिशताकुलस्य २-१३ निद्रा चिन्ता विषादत्रम निन्ोन वागविषयेग १८-४ निपतितो बदते घर २-५ निमित्ततो भूतमन नियम्यते येन मनो निरस्तभूषोऽपि यथा निरारम्भः स विज्ञेयः निन्थे निर्मलं पूर्त १३-१८ निधू ताभ्यवलोऽविचिन्त्य १०-२४ निवृत्तलोकव्यवहार २७-१७ निवेद्य सत्त्वेष्वय ९-२७ निष्ठमश्रवणीय १-२ निहतं यस्य मयूखैः ७-५ निःशेषकल्याण २९-२६ निःशेषपापमलबाधन १-३ नि:शेषलोकवनदाह २७-१६ नि:शेव लोकव्यवहार २७-४ नोपोन्मादि विवेकनाश ३२-२८ नीतिश्रीतिश्रुतिमति ७-४३ नीति निरस्पति विनीति ३१-७६ नोलीमदनलाक्षा यः ३१- तमध्याभा चकित ११-२२ नैति रसिं गृहपत्तन २०-१५ नैषां दोषा मयोक्का १४-२७ नोचकर्ता न भोक्ता २७-२१ .नो निधूतविषः पिवनपि २५-७ नो शक्य यन्निषेद्ध ९-२८ २१-२२ २३-१६ ३-१८ न कान्ता कान्तान्ते न कि तरललोचना न कुर्वते कलिलवि न चक्रनाथस्य न न तदरिरिभराजः न धूयमानो भवति नतिन मतिर्न गतिः न नर दिविजनाचा मनिष्ठूरं कटुकमवद्य न बान्धव स्वजनसुप्त न बान्धवान स्वजना न बान्धवा नो सुहृदो न भक्षयति योपक्वम् नमस्कारादिकं शेयं नयनयमले व्य रूप नरकसंगमनं सुख नरवर सुरवर विद्या न रागिणः मवचन न न लाति यःस्थितपतितादि ३१-४२ १८-२ २६-२२ १७-१५

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267