Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text ________________
२५०
शिविली भवति शरीरं
शिरसि निभृतं कृत्वापादं शीतो रविर्भवति शीत शीलव्रतोद्यमतपः शम
शीलवृत्तगुण
शुभपरितोषकार
शुभम्शुषं च मनुष्यैः
शुश्रूषामाश्रय सं शोचक्षमासत्यतपो
शोचति विश्वमभीच्छ
श्रद्धा
व विज्ञान
श्रमं विना नास्ति महत्फलो
श्रयति पापमपाकुरुते
श्रियोऽपाया घाताः
श्री कृपामतिवृत्ति द्युति
श्री मज्जिनेश्वरं नत्वा
श्रीमदमितगतिसौख्यं
श्री विद्युपलाव श्री ही कीतिरतिद्युति श्रुतिमतिबलवीर्य
श्रुत्वा दानं कथित
श्रेणी समप्रपत्रः
दुःखपटुक व सुरसुध
षट्कोटिशुद्ध पलमश्नतो द्रव्याणि पदार्थाच
सकलं सरतं सुखिमेति विगुणं स
सूचित मिश्रसम्बद्ध
सविज्ञाच्छाद निक्षेप
सचेतनाचेत नभेदनो
सज्जातिपुष्पकलिके
सज्ज्ञानदर्शनचरित्र
सतत विविधजीव सततबिषयसेवा
स
सुभाषित दोह
१५-१५ सत्यमस्यति करोति
११ - १६
४- १
३-१६
२५-२१ सत्यां वाचां वदति
१४- २३
१६- २
८- २५
१५-२६ सद्दर्शनज्ञानतपो
सदर्शनशानफलं सहर्शनशानबलेन
सास्वर्णच राधान्य
सद्यः पातालमेति
सन्तोषाक्लिष्टचिन्तस्य
सन्तोषो भाषितस्तेन
२३-१०
३१ - ५७
३२- २४
२०- १४
१३-१४
२४-६
३१-१
१५-२५
१३- २
१२-२०
२५-९ २४ - २२
सत्यशोचशमशर्म सत्यशौचशमसंयम
२१-५
३१-६५
सत्या योनिरुजं वदन्ति
२९-४ २९- १२
सन्त्यक्तव्यक्तोषः
समस्तजन्तुप्रतिपाल
समस्ततत्त्वानि न सन्ति
१-१८ सम्यक्वशीलमनघं
१९ - १९
६- २५
समस्तदुः खक्षयकारणं
समारूढ़े पूतत्रिदश
समुद्यतास्तपसि जिने
सम्यक्त्वज्ञानभाजो जिन
सम्यग्धर्मव्यवसिते
सम्यग्विद्याशमदम
स यातो मात्येष
सर्पत्स्वान्तप्रसूत
सर्पव्याधेभवरि
सर्वजनेनविनिन्दित
सर्वजनैः कुलजो जन
सर्वदा पापकार्येषु
सर्वसौख्यवत पोषन
सर्वं शुष्मति सार्द्धमेति
सर्वाभीष्टा बुधजन ३१-९८ सर्वारम्भं परित्यज्य
३१-९९ सर्वेऽपि लोके विषयो
९-१३ सर्वोद गवि भक्षणः
५-४ सविस्तरे घरणितले
३० -४
संशयं नश्वरमन्त
१-७ सहात्र स्त्री किचित्
२८-४ संज्ञातोऽपीन्द्रजालं
२५-४
२५-३
२४-१
१७-१८
१८- ६
१-३३
९-२३
९-१
३१-२६
१६-७
३१-२८
३१-५४
६-५
९-१९
19-$
३२-२६
३२-४४
२७-२
३१-११७
३०-१९
१८- ९
१९--६
१३-२०
१६-१
१६-२०
२३-६
२३-१३
३१-८१
२४-२१
१२-१८
१९-३
३१-४५
१७-२०
२७-१४
९-२९
१३-१८
६-२२
Loading... Page Navigation 1 ... 262 263 264 265 266 267