Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
[ ३१. श्रावकधर्मकथनसप्तदशोत्तरं शतम् ]
762 ) श्रीमज्जनेश्वरं नत्वा सुरासुरनमस्कृतम् । भुतानुसारतो वक्ष्ये व्रतानि गृहमेधिनाम् ॥ १ ॥ 763) पषाणुव्रतं त्रेधा गुणव्रतमुवीरितम् ।
शिक्षावतं चतुर्धा स्यादिति द्वावशषा स्मृतम् ॥ २ ॥ 764) स्यु' प्रियादिभेवेन चतुर्षा श्रसकायकाः ।
विज्ञाय रक्षणं तेषामहसाणुव्रतं मतम् ॥ ३ ॥ 765 ) मद्यमांसमक्षीरक्षोणिफलाशनम् ।
वर्जनीयं सदा सद्भिस्त्रसरक्षणतश्परैः ॥ ४ ॥ 766) हिंस्यन्ते प्राणिनः सूक्ष्मा' "चत्राशुच्यपि ' भश्यते । तात्रिभोजनं सन्तो न कुर्वन्ति कृपा पराः ॥ ५ ॥ 767) भेषजातिथिमन्त्राविनिमितेनापि नाङ्गिनः ।
प्रथमावता सतहिंसनीयाः कवाचन ॥ ६ ॥ 768) यतो निःशेषतो हन्ति स्थावरान् परिणामतः । त्रसान् पारूपले' ज्ञेयो विरताविरतस्ततः ॥ ७ ॥
सुरासुरनमस्कृतं श्रीमज्जिनेश्वरं नत्वा भुतानुसारतः गृहमेधिनां व्रतानि वक्ष्ये ॥ १ ॥ अणुव्रतं पचषा गुणवतं श्रेषा उदीरितम् । शिक्षाव्रतं चतुर्धा स्यात् । इति द्वादशधा व्रतं स्मृतम् ॥ २ ॥ त्रसकायका डीन्द्रियादिभेदेन चतुर्षा स्युः । विज्ञाय तेषां रक्षणम् अहिंसाणुव्रतं मतम् ॥ ३ ॥ त्रसरक्षणतत्परः मद्यमांसमधुक्षीरक्षोणीस्टफलाशनं सदा वर्जनीयम् ॥ ४ ॥ यत्र सूक्ष्माः प्राणिन: हिंस्यन्ते । यत्र अशुचि अपि भक्ष्यते । तत् कृपापराः सन्तः रात्रिभोजनं न कुर्वन्ति ॥ ५ ॥ प्रथमाणुव्रतासक्तैः भेषजातिथिमन्त्रादिनिमित्तेन अपि अङ्गिनः कवाचन न हिंसनीयाः ॥ ६ ॥ यतः निःशेषतः स्थावरान् हन्ति परि
देवों और असुरोंसे नमस्कृत श्रीमान् जिनेन्द्र देवको नमस्कार करके आगमके अनुसार गृहस्थोके व्रतोंको ( देश चारित्रको ) कहता हूँ ॥ १ ॥ पाँच प्रकारका अणुव्रत, तीन प्रकारका गुणवंत और चार प्रकारका शिक्षाव्रत; इसप्रकार देशचारिक बारह प्रकारका माना गया है ॥ २ ॥ जो सकायिक जीव दो इन्द्रिय आदिके भेदसे चार प्रकार के हैं उनको जान करके रक्षण करना, इसे अहिंसाणुव्रत माना गया है ॥ ३ ॥ जो सद्गृहस्य सजीवोंके रक्षणमें उद्यत हैं उन्हें निरन्तर मद्य, मांस, मधु और दूध युक्त वृक्षोंके फलोंके खानेका परित्याग करना चाहिये || ४ || जिस रात्रि भोजनमें सूक्ष्म जीवोंका घास होता है तथा अपवित्र वस्तु भी खाने में आ जाती है उसको दयालु सज्जन पुरुष नहीं करते हैं ॥ ५ ॥ जो श्रावक प्रथम अहिंसामुक्त के पालने में आसक्त हैं उन्हें कभी औषध, अतिथि और मंत्र आदिके निमित्त भी प्राणियोंकी हिंसा न करना चाहिये ॥ ६ ॥ श्रावक चूंकि स्थावर जीवोंका घात तो पूर्णरूपेण करता है, परन्तु वह भावसे त्रस जीवोंका रक्षण करता है; इसीलिये
१ सस्यः द्वि०, द्रियाणिभेदेयु । २ स शुद्धीन्द्रियाणि भेदेषु चतुषोत्र सकायकाः । ३ स हिंस्यते, हिसते । ४ स सुक्ष्म्या, सूक्ष्मो । ५ स पत्राशु, यत्रासु । ६ स "व्यभिभक्ष्यति, भक्ष्यते, व्यभिभक्षति । ७ स दयापराः । ८ सशक्तं । ९ पालयतो, पलायते ।