Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 222
________________ [ ३१. श्रावकधर्मकथनसप्तदशोत्तरं शतम् ] 762 ) श्रीमज्जनेश्वरं नत्वा सुरासुरनमस्कृतम् । भुतानुसारतो वक्ष्ये व्रतानि गृहमेधिनाम् ॥ १ ॥ 763) पषाणुव्रतं त्रेधा गुणव्रतमुवीरितम् । शिक्षावतं चतुर्धा स्यादिति द्वावशषा स्मृतम् ॥ २ ॥ 764) स्यु' प्रियादिभेवेन चतुर्षा श्रसकायकाः । विज्ञाय रक्षणं तेषामहसाणुव्रतं मतम् ॥ ३ ॥ 765 ) मद्यमांसमक्षीरक्षोणिफलाशनम् । वर्जनीयं सदा सद्भिस्त्रसरक्षणतश्परैः ॥ ४ ॥ 766) हिंस्यन्ते प्राणिनः सूक्ष्मा' "चत्राशुच्यपि ' भश्यते । तात्रिभोजनं सन्तो न कुर्वन्ति कृपा पराः ॥ ५ ॥ 767) भेषजातिथिमन्त्राविनिमितेनापि नाङ्गिनः । प्रथमावता सतहिंसनीयाः कवाचन ॥ ६ ॥ 768) यतो निःशेषतो हन्ति स्थावरान् परिणामतः । त्रसान् पारूपले' ज्ञेयो विरताविरतस्ततः ॥ ७ ॥ सुरासुरनमस्कृतं श्रीमज्जिनेश्वरं नत्वा भुतानुसारतः गृहमेधिनां व्रतानि वक्ष्ये ॥ १ ॥ अणुव्रतं पचषा गुणवतं श्रेषा उदीरितम् । शिक्षाव्रतं चतुर्धा स्यात् । इति द्वादशधा व्रतं स्मृतम् ॥ २ ॥ त्रसकायका डीन्द्रियादिभेदेन चतुर्षा स्युः । विज्ञाय तेषां रक्षणम् अहिंसाणुव्रतं मतम् ॥ ३ ॥ त्रसरक्षणतत्परः मद्यमांसमधुक्षीरक्षोणीस्टफलाशनं सदा वर्जनीयम् ॥ ४ ॥ यत्र सूक्ष्माः प्राणिन: हिंस्यन्ते । यत्र अशुचि अपि भक्ष्यते । तत् कृपापराः सन्तः रात्रिभोजनं न कुर्वन्ति ॥ ५ ॥ प्रथमाणुव्रतासक्तैः भेषजातिथिमन्त्रादिनिमित्तेन अपि अङ्गिनः कवाचन न हिंसनीयाः ॥ ६ ॥ यतः निःशेषतः स्थावरान् हन्ति परि देवों और असुरोंसे नमस्कृत श्रीमान् जिनेन्द्र देवको नमस्कार करके आगमके अनुसार गृहस्थोके व्रतोंको ( देश चारित्रको ) कहता हूँ ॥ १ ॥ पाँच प्रकारका अणुव्रत, तीन प्रकारका गुणवंत और चार प्रकारका शिक्षाव्रत; इसप्रकार देशचारिक बारह प्रकारका माना गया है ॥ २ ॥ जो सकायिक जीव दो इन्द्रिय आदिके भेदसे चार प्रकार के हैं उनको जान करके रक्षण करना, इसे अहिंसाणुव्रत माना गया है ॥ ३ ॥ जो सद्गृहस्य सजीवोंके रक्षणमें उद्यत हैं उन्हें निरन्तर मद्य, मांस, मधु और दूध युक्त वृक्षोंके फलोंके खानेका परित्याग करना चाहिये || ४ || जिस रात्रि भोजनमें सूक्ष्म जीवोंका घास होता है तथा अपवित्र वस्तु भी खाने में आ जाती है उसको दयालु सज्जन पुरुष नहीं करते हैं ॥ ५ ॥ जो श्रावक प्रथम अहिंसामुक्त के पालने में आसक्त हैं उन्हें कभी औषध, अतिथि और मंत्र आदिके निमित्त भी प्राणियोंकी हिंसा न करना चाहिये ॥ ६ ॥ श्रावक चूंकि स्थावर जीवोंका घात तो पूर्णरूपेण करता है, परन्तु वह भावसे त्रस जीवोंका रक्षण करता है; इसीलिये १ सस्यः द्वि०, द्रियाणिभेदेयु । २ स शुद्धीन्द्रियाणि भेदेषु चतुषोत्र सकायकाः । ३ स हिंस्यते, हिसते । ४ स सुक्ष्म्या, सूक्ष्मो । ५ स पत्राशु, यत्रासु । ६ स "व्यभिभक्ष्यति, भक्ष्यते, व्यभिभक्षति । ७ स दयापराः । ८ सशक्तं । ९ पालयतो, पलायते ।

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267