Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
[ १३. सामान्यानित्यता निरूपणचतुर्विंशतिः ]
319) कार्याणां गतयो भुजंगकुटिलाः स्त्रीणां मन चञ्चलं
नैश्वयं स्थितिमत्तरङ्गचपलं नृणां वयो धावति । संकल्पाः समवाङ्गनाक्षितरला मृत्युः परं निश्चितो मत्वैवं मतिसत्तमा विवधता धर्मे मति तत्त्वतः ॥ १ ॥ 320) श्रीविद्युच्चपला वपुर्विधुनितं नानाविषव्याधिभिः सौख्यं दुःखकटाभितं तनुमत सत्संगतिदुर्लभा । " मृत्यध्यासितमाथुरत्र बहुभिः किं भाषितैस्तत्वतः संसारेऽस्ति न किचिङ्गिसुखकृतस्माज्जना जाग्रत ॥ २ ॥ 321) * यद्येताः स्थिरयौवनाः शशिमुखी : " पीनस्तनीर्भामिनी: " कुर्याद्यौवनकालमानमथ वा घासा रतं जीवितम् ।
१० सिन्तारयेयं मशोचमन्तविरसं सौख्यं वियोगं न तु " को नामेह विमुच्प चाधिवणः २ कुर्यात्तयो दुश्च रम् ॥ ३ ॥
१२
कार्याणां गतयः भुजंगकुटिलाः । स्त्रीणां मतः चञ्चलम् । ऐश्वर्य स्थितिमत् न नृणां तरङ्गचपलं वयः धावति । संकल्पाः समदाङ्गनाक्षितरलाः । परं मृत्यूः निश्चितः । एवं मत्वा मतिसत्तमः: तत्त्वतः धर्मे मत विदधताम् ॥ १ ॥ वनुमां श्रीः विद्युच्चपला, वपुः नानाविधव्याधिभिः विधुनितम्, सौख्यं दुःखकटाक्षितम्, सत्संगतिः दुर्लभा । अत्र आयुः मृत्यभ्यासिम् । बहुभिः भाषितः किम् । तस्वतः संसारे किंचित् अङ्गिसुखकृत् न । तस्मात् जनाः जाग्रत ॥ २ ॥ यदि भाता एताः पीनस्तनोः शशिमुखीः भामिनीः स्थिरयोवनाः कुर्यात् अथ वा जीवितं रतं [च] यौवनकालमा कुर्यात् तु चिन्तास्य
कर्मोकी गति सर्प के समान कुटिल है। कभी राजा बना देते हैं कभी रंक । स्त्रियोंका मन भी चंचल है । संसारका ऐश्वर्यं भी स्थायो नहीं है, पानीकी लहरोंके समान चपल है । मनुष्योंका मन भी इधर-उधर दौड़ा करता है। संकल्प मदसे मत्त स्त्रियोंकी आँखोंकी तरह बहनेवाला है। ये सब अस्थिर है केवल एक मृत्यु हो निश्चित है। ऐसा मानकर बुद्धिमान् पुरुष तात्त्विक धर्ममें मनको लगावें ॥ १ ॥ लक्ष्मी बिजलीकी तरह चंचल है । सदा एकके पास नहीं रहती। शरीर नाना प्रकारके रोगोंसे ग्रस्त होनेवाला है । संसारके सुख पर दुःखकी दृष्टि लगी रहती है सुखका स्थान दुःख ले लेता है। सज्जन पुरुषोंको संगति सुखदायक है किन्तु वह अत्यंत दुर्लभ है । आयुके पीछे मृत्यु लगी हुई है। आयुके समाप्त होते ही मृत्यु पकड़ लेती है । बहुत कहने से क्या । वास्तवमें संसार प्राणियोंको किंचित् भी सुखकारी नहीं है । अतः हे मनुष्यों सावधान हो जाओ || २ || यदि विधाता इन चन्द्रमुखी तथा पीन स्तनवाली स्त्रियोंके यौवनको स्थायी कर देता, अथवा यौवनकालको जीवनपर्यन्त कर देता, चिन्ताकी स्थिरता, अशीच, सुखकी विरसता और इष्टवियोग न करता
१ स मना° । २ स च यो for वयो। ३ स ° तरलाः । ४स श्रीविद्यञ्चपलाव" । ५ स मृत्युर्ष्या रनबहुभिः । ६ सयेद्यताः । ७स मुखी। ८ स भामिनिः, भामिनीः । ९ स जीवितां । १० सवितास्थय ११ स नतु । विपणाः ।
१२ स
सु. सं. १२