Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
436 : १२-१३ ।
१९. दाननिरूपणचतुर्विंशतिः 483) साधु रत्लत्रितयनिरतो जायते निजिताक्षो
धर्म धत्तं व्यपगतमलं सर्वकल्याणमूलम् । रागद्वेषप्रतिमथन यद्गृहीत्या विषसे
तदातव्यं भवति यिदृषा वेयमिष्टं सदेव' ॥ १०॥ 484) धर्मध्यानवतसमितिभूसंवतश्वास पात्रं
व्यावृत्तास्मा असहननतः धावको मध्यमतु। सम्मष्टिवतविरहितः पावकः स्याजधम्म
मेवं प्रेषा जिमपतिमते पात्रमाहः श्रुतमाः॥११॥ 485) यो जीवानां जनसहशः सत्यवायत्तमोजी
सप्रेमस्त्रोनयनविशिस्त्राभिनषितः स्पिरात्मा। द्वेषा प्रथादुपरत मनाः सर्वपा निर्विताक्षों
वातुं पात्रं व्रतपतिममुं 'वर्यमाहुजिनेन्द्राः ।। १२॥ 486) यद्वतीयं निपतति घनादेकाप रसेन .
प्राप्याषारं सगुणमपुणं याति नानाविषत्वम् तदानं सफलमफलं "पात्रमाप्येति मत्वा
देयं वा "शमयमभृतां संयतानां यतोमाम् ॥ १३ ॥ त्रितयनिरतः जायते, सर्वकल्याणमूलं व्यपगतमलं धर्म पत्ते, रागद्वेषप्रभृतिमथनं विपत्ते, विदुषा सदैव इष्टं तत् देयं दातव्यं भवति ।। १० ।। धर्मध्यानवतसमितिभृत् संयतः पार पात्रम् । तु सहननतः व्यावसारमा श्रावक: मध्यम पात्रम् । व्रतविरहितः सम्यग्दृष्टिः पावकः जघन्य पात्रं स्यात् । श्रुतज्ञाः जिनपतिमसे एवं विधा पात्रं प्राहुः ॥ ११ ।। यः जीवानां जनकसदशः, सत्यवाक, दतभोजी, सप्रेमस्त्रीनयनविशिवाभिम्नचित्तः, स्थिरात्मा, रोषा ग्रन्यादुपरवमनाः, सर्वथा निजिताक्षः अम् व्रतपति जिनेन्द्राः दातुं वर्य पात्रम् आहुः॥ १२ ॥ मत् बनात् रसेन एकरूपं तोयं निपतति, सगुणम् बाधारं प्राप्य नानाकरता है, तथा राग-द्वेष आदिको नष्ट करता है: विद्वान् मनुष्यको निरन्तर ऐसी हिसकर वस्तुको देना चाहिये ॥ १० ॥ धर्मध्यान, व्रत { महाव्रत ) एवं पांच समितियोंको धारण करनेवाला साधु उत्तम पात्र; सहिंसासे रहित श्रावक मध्यम पात्र, और व्रतोंसे रहित सम्यग्दृष्टि जीव जघन्य पात्र होता है। इस प्रकार आगमके जानकार गणश्रादि जिनेन्द्रके शासनमें पात्रको तीन प्रकार बतलाते हैं ॥ ११ ॥ जो पिताके समान जीवोंका रक्षण करता है-अहिंसा महायतका पालन करता है, सत्य वचन बोलता है अर्थात् सत्यमहाव्रतको धारण करता है, दिये गये आहारको ग्रहण करता है--अदत्तग्रहणका सर्वथा त्याग करके अचौर्यमहावतका परिपालन करता है, जिसका चित्त प्रेम करनेवाली स्त्रियोंके नेत्र ( कटाक्ष ) रूप बाणोंसे भेदा नहीं जाता है जो ब्रह्मचर्य महाव्रतका धारी है, अपने कार्य में दृढ़ है, जिसका मन दोनों प्रकारके परिग्रहसे सर्वथा विरक्त हो चुका है-जो अपरिग्रह महावतका पालन करता है, तथा जिसने इन्द्रियोंपर विजय प्राप्त कर ली है। उस व्रतपरिपालक मुनिको जिनेन्द्र भगवान् दान देनेके लिये उत्तम पात्र बतलाते हैं ।। १२ ।। जिस प्रकार जल मेघसे तो रसको अपेक्षा एक रूप ही गिरता है, परन्तु वह गुणवान और गुणहोन आधारको-ईख व सर्पके मुल आदि
१स दत्ते । २ स प्रभृति मथनं । ३ स तदेव, तदेव, सदैव । ४ स भाप सहननतः । ५ स स्याजधान । ६ स °मेव । ७ सदुपरम । ८ स निज्जितायो । ९ स चर्य°, वल । १० स विधित्वं । ११ स पापमपीति, पावमप्येति । १२ स तद्वद्दानं । १३ स सम" ।