Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
१६३
595; २३-२५
२३. कामनिषेधपञ्चविंशतिः 594) एकभवे रिपुपन्नगदुःखं जन्मशतेषु मनोभवदुःखम् ।
चारुधियेति विचिन्त्य महान्तः कामरिपुं क्षणतः क्षपयन्ति ॥ २४ ॥ 595) संयमधर्मविबद्ध शरीराः साधुभटाः स्मरवैरिणमुग्रम् । । शीलतपःशितशस्त्रनिपातैवर्शनम्रोध बलाविध नन्ति ॥ २५ ॥
इति कामनिषेध पविशतिः ॥ २३ ॥
वा न ।। २३ ।। एकभवे रिपुपन्नगदुःखं, जन्मशतेषु मनोमवदुःखम्। इति चारुधिया विचिन्स्य महान्तः कारिपुं क्षणतः सपपन्ति ॥ २४ ।। संयमधर्मविबद्धशरीराः साधुभटाः दर्शन बोधदलात् शीलतपःशितशस्त्रनिपात: उमं स्मरवरिण विधनन्ति ।। २५ ।।
इति कामनिषेधपञ्चविंशतिः ।। २३ ।।
कामजनित दुख प्राणियोंके लिये सैकड़ों भवोंमें सहना पड़ता है; ऐसा निर्मल बुद्धिसे विचार करके महापुरुष उस कामरूप शत्रुको क्षणभरमें हो नष्ट कर डालते हैं ।। २४ ।। जिनका शरीर संयमरूप धर्मसे विशेष संबद्ध है वे साधुरूप योद्धा सम्यग्दर्शन व सम्यग्ज्ञानकी सहायतासे शील एवं तपरूप तीक्ष्ण शस्त्रोंके प्रहारसे उस भयानक कामरूप शत्रुको नष्ट करते हैं ॥ २५ ॥
इसप्रकार पच्चीस श्लोकोंमें कामका निरूपण हुआ ।
१ स एकत्रभवे । २ स वित्तिति । ३ स "विवर्ड । ४ स शन", शरवरि', सम°१५ स योष । ६ स विधुनोति । ___७ स निषेनिरूपणम् ।