Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
१२६ सुभाषितसंदोहः
[449:१७-१४ 449) त्यक्त्वा' मौक्तिकसंहति करटिनो गृहन्ति काकाः पलं
त्यवस्था चन्दनमाश्रयन्ति कुथिते ऽम्येत्य क्षयं मक्षिकाः । हित्वान्न विविध मनोहररस श्वानो मलं भुखते यल्लान्ति गुणं विहाय सततं दोषं तथा बुर्जनाः ॥ २४ ॥
इति दुर्जननिरूपण चतुर्विशतिः ॥ १७ ॥ अभ्येत्य भयम् आश्रयन्ति । श्वानः विविध मनोहररसम् अन्नं हित्वा मलं भुञ्जते । तथा दुर्जनाः गुणं विहाय सततं दोन लान्ति ॥ २४
इति दुर्गननिरूपणचतुर्विश्चतिः ॥ १७ ॥ छोड़कर मलका भक्षण करता है; उसी प्रकार दुष्ट जन गुणको छोड़कर निरन्तर दोषको ग्रहण करते हैं ॥ २४ ॥
इस प्रकार चौबीस श्लोकोंमें दुर्जनका निरूपण हुआ ॥ १७ ॥
१स मुक्ता । २ स कुपितेभ्यो ऽतिक्षयं, कुषितेभ्येति भयं । ३ स यदल्लात्ति । ४ स निरूपणम् ।