SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२६ सुभाषितसंदोहः [449:१७-१४ 449) त्यक्त्वा' मौक्तिकसंहति करटिनो गृहन्ति काकाः पलं त्यवस्था चन्दनमाश्रयन्ति कुथिते ऽम्येत्य क्षयं मक्षिकाः । हित्वान्न विविध मनोहररस श्वानो मलं भुखते यल्लान्ति गुणं विहाय सततं दोषं तथा बुर्जनाः ॥ २४ ॥ इति दुर्जननिरूपण चतुर्विशतिः ॥ १७ ॥ अभ्येत्य भयम् आश्रयन्ति । श्वानः विविध मनोहररसम् अन्नं हित्वा मलं भुञ्जते । तथा दुर्जनाः गुणं विहाय सततं दोन लान्ति ॥ २४ इति दुर्गननिरूपणचतुर्विश्चतिः ॥ १७ ॥ छोड़कर मलका भक्षण करता है; उसी प्रकार दुष्ट जन गुणको छोड़कर निरन्तर दोषको ग्रहण करते हैं ॥ २४ ॥ इस प्रकार चौबीस श्लोकोंमें दुर्जनका निरूपण हुआ ॥ १७ ॥ १स मुक्ता । २ स कुपितेभ्यो ऽतिक्षयं, कुषितेभ्येति भयं । ३ स यदल्लात्ति । ४ स निरूपणम् ।
SR No.090478
Book TitleSubhashit Ratna Sandoha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages267
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy