Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
१०२
408 : १६-८]
१६. जीवसंबोधनपश्चविंशतिः 406) यच्चित्तं करोषि स्मरशर निहतः कामिनीसंगसौख्ये ।
ततत्त्वं चेज्जिनेन्द्रप्रणिवतमते मुक्तिमार्गे विवष्याः । कि कि सौख्यं न यासि प्रगतभव'जरामृत्युदुःखप्रपत्रं
संचिन्त्यैवं विधत्स्व स्थिरपरमधिया तत्र चित स्थिरत्वम् ॥६॥ 407) सद्यः पातालमेति प्रविज्ञप्ति जलधि गाहते वेषगर्भ
भुक्त' भोगाप्नराणाममरयुवतिभिः संगम यायते । वाञ्छत्यैश्वर्य मार्य रिपुसमितिहते कीर्तिकान्तो तसव
घृत्वा त्वं जीव वित्तं स्थिरमतियपाळ स्वस्य कृत्यं कुरुक ।। ७॥ 408) नो शक्यं यनिषेव त्रिभुवनभवन प्राङ्गणे वर्तमान
सर्वे नश्यन्ति' बोषा भवभयानका रोषातो यस्य पुंसाम् । जीवाजीवादित 'त्त्वप्रकटननिपुणे जैनवाक्ये निवेश्य तत्त्वे चेतो विवध्याः स्ववशसुखप्रद स्वं तदा त्वं प्रयासि ॥८॥
विदव्याः चेत् प्रगतभवजरामृत्युदुःखप्रपञ्चं किं कि सौख्यं न मासि । एवं संचिन्त्य स्थिरसरमधिया तत्र चित्तस्थिरत्वं विषत्त्व ॥ ६ ॥ हे जीव, तब चित्तं सद्यः पातालम् एति, जलधि प्रविशति, देवगर्भ गाहते, नराणां भोग मुक्ते प अमरपुरतिभिः संगम याचते । रिपुसमितिहतेः आर्यम् ऐश्वर्य वाञ्छति । घ ततः कीर्तिकान्ता वाञ्छति । स्वम् बतिचपलं चित्तं स्थिरं घृत्वा स्वस्य कृत्यं कुरुष्व ॥ ७ ॥ त्रिभुवनभवनप्राङ्गणे वर्तमानं यत् निषेधु नो शक्यम्, यस्य रोषतः पुंसां भवभयजनकाः सर्व दोषाः नश्यन्ति । चेतः जीवाजीवादितत्त्वप्रकटननिपुणे बनवाक्ये निवेश्य तत्त्वे विदष्याः तदा त्वं स्वयशसुखप्रदं स्वं प्रयासि ॥८॥ शत्रुः मित्रत्वं याति, कथमपि सुकृतम् अपहतुं समर्थः न, भविनाम् एकत्र जन्मनि दुःखं जनयति च अपधातुं शक्यते।
भूत जिनेन्द्रके द्वारा उपदिष्ट मत्तके विषयमें उस चित्तको करता तो जन्म, जरा और मरणके दुःससे छूटकर किस किस सुखको न प्राप्त होता-सब प्रकारके सुखको पा लेता; ऐसा उत्तम स्थिर बुद्धिने विचार करके उक्त जिनेन्द्र के मतमें चित्तको स्थिर कर ॥ ६ ॥ यह पित्त बहुत चंचल है वह कभी शीघ्र ही पातालमें जाता है, कभी समुद्र में प्रविष्ट होता है, कभी देवोंके मध्य में पहुंचता है, कभी मनुष्योंके भोगको भोगता है, कभी देवांगनाओंके संयोगको प्रार्थना करता है, कभी श्रेष्ठ ऐश्वर्यकी इच्छा करता है, तत्पश्चात् कभी शत्रु समूहको नष्ट करके कीर्तिरूप कामिनीकी अभिलाषा करता है। हे जीव ! तू उस चंचल चित्तको स्थिर करके अपने कर्तव्य कार्यको कर ॥७॥ तीन लोकरूप धरके मध्यमें संचार करनेवाले जिस चित्तका रोकना शक्य नहीं है तथा जिसके रोकनेसे मनुष्योंके संसारके ( जन्म-मरणके ) भयको उत्पन्न करनेवाले सब दोष नष्ट हो जाते हैं, हे जीव ! उसको तू यदि जोवाजोदादि पदार्थोके यथार्य स्वरूपको प्रगट करने वाले जिनागममें स्थिर करके तत्त्वचिन्तनमें लगाता है तो तू स्वाधीन सुखके देने वाले अपने पदको ( मोक्षको ) प्राप्त हो सकता है ॥ ८ ॥ कल्पित शत्रु कभी मित्रताको प्राप्त होता है, वह प्राणीके पुण्यको नष्ट करनेके लिये किसी भी प्रकारसे समर्थ
१ स नव for भव । २ स विधिस्त्वं । ३ स चित्त स्थि' । ४ स भुक्ते भोगीन्न ।५ मयं, मर्थ । ६ स समिति हतेः। ७स जीदि। ८ om. भवन। ९समश्यन्ति । १० सरोघतो। ११ स त्वत्व, तत्वे १२सवाच्ये। १३ स स्त्वं तदा ।