Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
१०८
[ 405 : १६
सुभाषितसंवोहः 403) तारुण्योदेकरम्य दृढकठिन कुचां पापनायताक्षों
स्थूलोपस्थां परस्त्री किमिति शशिमुखों वीक्ष्य खेवं प्रयासि । स्यक्त्वा सर्वान्यकृत्यं कुरु सुकृतमहो कान्तमुस्य जनानां
वाञ्छा चेते हतारमन्न हि सुकृतमृते वाञ्छितावाप्तिरस्ति ॥ ३॥ 404) लक्ष्मी प्राप्याप्य नामखिलपरि जनप्रीतिपुष्टिप्रवात्रों
कान्सां कान्तायष्टि विकसितवदनां चिन्तय स्थातचित्तः । तस्याः पुत्र पवित्र प्रथितपृथुगुणं तस्य भार्या पतस्याः
पुत्रं तस्यापि कान्तामिति विहत मतिः विधसे जीव मूखः ॥४॥ 405) जन्मक्षेत्र पवित्र क्षणचित्रपले दोषसोहर
बेहे व्याध्यादि सिन्धुप्रपतन जलयो पापपानीयकुम्भे । कुर्वाणो बन्षदि विविधमलभूते" यासिरे जीव माशं संचिन्त्यैव शरीरे कुरु हतममतो धर्मकर्माणि नित्यम् ॥ ५ ॥
कान्तमूर्त्यानानां ते वाञ्छा [ अस्ति ] चेत् अहो सर्वान्यकृत्यं त्यक्त्वा सुकृतं कुरु । हि सुकृतम् ऋते वाग्छितावाप्तिः न अस्ति ।। ३ ॥ हे जीव, आतंचित्तः त्वं अखिलपरजनप्रीतिपुष्टिप्रदात्रीम् अनयां लक्ष्मी प्राप्य अपि, विकसितबदना कान्ताङ्गयष्टि कान्तां चिन्तयसि । च तस्याः प्रथितपथगुण पवित्र पुर्व चिन्तयसि । च तस्य भार्या, तस्याः पुत्र, तस्य अपि कान्तां चिन्तयसि । इति विहतमतिः मूढः त्वं खिद्यसे 11 ४ ॥रे जीय, अपवित्र क्षणचिचपले दोषसोकरन्धे व्यायादिसिन्धप्रपतनजलधी पापपानीयकुम्भे विविधमलभूते देहे बन्धुद्धि कुर्वाणः नाशं यासि । एवं संपिन्स्य शरीरे इतममतः नित्यं धर्मकर्माणि कुरु ॥ ५ ॥ स्मरशरनिहतः त्वं यद्वत् कामिनीसंगसांस्ये विसं करोषि तद्वत् जिनेन्द्रप्रणिगदितमते मुक्तिमार्गे चित्तं
पुण्यके बिना प्राणीको अभीष्ट वस्तुको प्राप्ति होती नहीं है ॥ ३ ॥ हे जीव ! तू मूढ़ बनकर समस्त कुटुम्बी जनको प्रीति एवं सन्तोषको देनेवाली अमूल्य सम्पत्तिको पा करके फिर सुन्दर शरीरको धारण करने वाली प्रसन्नमुख युक्त स्त्रीको चिन्ता करता है । तत्पश्चात् व्याकुल मन होकर उससे प्रसिद्ध उत्तम गुणवाले निर्दोष पुत्रकी इच्छा करता है । इसके बाद भी उसकी पत्नी, उसके भी पुत्र और फिर उसकी भी पत्नीको चिन्ता करता है। इस प्रकारसे नष्ट बुद्धि होकर तू खेदको प्राप्त होता है ॥ ॥ हे जीव ! जो तेरा शरीर जन्मका स्थान है-अन्य जन्मका कारण है, अपवित्र है, बिजलीके समान नष्ट होने वाला है, दोषरूप सपोका महाबिल है, व्याधियोंरूप नदियोंके गिरनेके लिये समुद्रके समान हैअनेक रोगोंका कारण है, पापरूप पानीको भरनेके लिये घड़ेके सदृश है, तथा अनेक प्रकारके मलसे—मल, मूत्र एवं कफ आदिसे परिपूर्ण हैं; उसको तू बन्धुके समान हितकारक मानकर नाशको प्राप्त होता है-दुःसह दुखको सहता है। ऐसा विचार करके तू उस शरीरसे ममताको छोड़ दे और निरन्तर धर्म कार्योंको कर ॥ ५ ॥ हे आत्मन् ! तू जिस प्रकार कामके बाणोंसे पीड़ित होकर स्त्रीके संयोगसे प्राप्त होनेवाले सुखके विषयमें अपने चित्तको करता है उसी प्रकार यदि मुक्तिके कारण
१ स कठिण । २ स 'नाम', मध्यम । ३ स परजन । ४ स चितयन्नात्त । ५ स "गुणं । ६ स विहित । ७ स विद्यते । ८ स पवित्र। ९ स व्याधादि । १० स "प्रतपन । ११ स मलभूते । १२ याशि । १३ स हत ममतो।