Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
398 : १५-२४ ]
१५. जठरनिरूपणषड्विंशतिः
392) क्रीणाति खलति याचति गणयति रचयति विचित्रशिल्पानि । जठरपिठरीं न शक्तः पूरयितुं गतशुभस्तदपि ॥ १८ ॥ 393) प्रविशति वारिधिमध्यं संग्रामभुवं च गाहृते विषमाम् । लङ्घति सकलधरित्रीमुदरग्रहपीडितः प्राणी ॥ १९ ॥ 394) कर्माणि यानि लोके' दुःखनिमित्तानि लज्जनीयानि ।
सर्वाणि तानि कुरुते जठरनरेन्द्रस्य वशमितो' जन्तुः ॥ २० ॥ 395) अर्थ: कामो धर्मो मोक्षः सर्वे भवन्ति पुरुषस्य ।
तावद्यावत्पीडां जाठरवह्निनं विवधाति ॥ २१ ॥ 36) एवं सर्वजनानां दुःखकरं जठरशिखिनमतिविषमम्' । संतोष जलैरमलैः शमयन्ति यतीश्वरा ये ते ॥ २२ ॥ 397 ) ज्वलिते ऽपि जठरहुतभुनि कृतकारितमोवितेनं 'वाहारैः । कुर्वन्ति जठरपूर्ति मुनिवृषभा ये नमस्तेभ्यः ॥ २३ 398) तावत्कुते पापं जाठरवह्निनं शाम्यते यावत् ।
तिवारिणा शमित्वा तं यतयः पापतो विरताः ॥ २४ ॥
१०५
नौचकर्म विदधाति । चाटुशतानि च कुरुते ॥ १७ ॥ गतशुभः क्रीणाति खलति यावति गणयति विचित्रशिल्पानि रचयति । तदपि जठरपिठरीं पूरयितुं न शक्तः ॥ १८ ॥ उदरप्रपीडितः प्राणी वारिधिमध्यं प्रविशति विषमां संग्रामभुवं गाहते, सकलधरित्रीं च लङ्घति ।। १९ ।। लोके दुःखनिमित्तानि यानि लज्जनीयानि कर्माणि तानि सर्वाणि जठरनरेन्द्रस्य वशम् श्तः जन्तुः कुरुते ।। २० ।। यावत् जाठरवह्निः पीडां न विदधाति तावत् पुरुषस्य अर्थः कामः धर्मः मोक्षः सर्वे भवन्ति ॥ २१ ॥ ये यतीश्वराः ते एवं सर्वजनानां दुःखकरम् अतिविषमं जठरशिक्षिनं बमले संतोषजल: समयन्ति ॥ २२ ॥ जठरहुतमचि ज्वलिते अपि कृतकारितमोदितैः माहारैः ये मुनिवृषभाः जठरपूर्ति न कुर्वन्ति तेभ्यः नमः ॥ २३ ॥ यावत् जाठररूपी गढेको भरनेके लिये व्याकुल हुआ मनुष्य दास बनकर दूसरोंके घरोंमें नीच कर्म करता है । और सैकड़ों प्रकारसे चापलूसी करता है || १७ || अभागा मनुष्य व्यापार करता है, भीख मांगता है । गणनाका काम करता है । अनेक प्रकारके शिल्प रचता है। फिर भी पेटरूपी गढेको भरनेमें समर्थ नहीं होता । अर्थात् अनेक कार्य करके भी पेट नहीं भर सकता ॥ १८ ॥ पेटरूपी ग्रहसे पीड़ित प्राणी समुद्रके मध्यमें प्रवेश करता है। गोताखोर लोग समुद्र में डुबकी लगाकर मोती वगैरह चुनते हैं । भयंकर युद्धभूमिमें जाकर युद्ध करता है । समस्त पृथ्वीको लांघता है । सर्वत्र आता जाता है ॥ १९ ॥ पेट राजाके अधीन हुआ प्राणी लोकमें जितने भी दुःख देने वाले और लज्जाके योग्य काम है वे सब करता है ॥ २० ॥ मनुष्य तभी तक धर्म अर्थ, काम और मोक्ष पुरुषायकी साधना करता है जब तक उदरकी आग उसे नहीं सताती है ॥ २१ ॥ इस प्रकार संसारके सब प्राणियोंको जो उदराग्नि अत्यन्त भयंकर दुःख देती है, उसे जो यतीश्वर होते हैं वे निर्मल सन्तोष जलसे शान्त करते हैं ॥ २२ ॥ उदरमें आगके प्रज्ज्वलित होने पर भी अर्थात् अति तीव्र भूख से पीड़ित होने पर भी जो यतीश्वर कृत कारित और अनुमोदित आहारसे पेट नहीं भरते उन मुनि श्रेष्ठोंको नमस्कार है । विशेषार्थजैन मुनि अपने उद्देशसे बनाये गये आहारको ग्रहण नहीं करते । तथा छियालीस दोषों और बत्तीस अन्तरायों
++
१ स विषमं । २ स लोक । ३ स नरेंद्र | ४ स वशमेति । ५ स तावज्जाव । ६ स जठरविगममतिशिखिनों । ७ स विमले । ८ स नवा, न चा९स पूर्ण सु. सं. १४