Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
300 : १२-८]
१२. मरणनिरूपणषड्विंशतिः 300) ये लोकेशशिरोमणियतिजलप्रक्षालिताघ्रिद्वया
लोकालोकविलोकि केवललसत्साम्राज्यलक्ष्मीधराः । प्रक्षीणायुषि यान्ति तीर्थपतयस्ते ऽप्यस्तदेहास्पद
तत्रान्यस्य कथं भवेद भवभृतः क्षीणायुषो जीवितम् ॥ ८॥ 301) द्वात्रिंशन्मुकुटावतंसितशिरोभूभृत्सहस्राधिता:
षट्च्डक्षितिमन्ना नपतयः साम्राज्यलक्ष्मीधराः। नोता येन विनाशमत्र विपिना सोन्यान्विमुश्रोत्कथं ।
कल्पान्तश्वसनो गिरीश्चलपति स्येयं तृणानां कुतः ॥९॥ 302) 'यत्रावित्यशशाङ्कमात्तपना नो सन्ति सन्त्यत्र ते
देशा यत्र न मृत्पुरञ्जनानो नो सो ऽस्ति वेशः स्यचित् । सम्यग्दर्शनबोषवृत्तजनिता मुक्या विमुक्तिक्षिति
संचिन्त्येति विचक्षणाः पुरु' तपः कुर्वन्तु तामीप्सवः ॥ १० ॥ धोधनबलप्रपातपुण्योदयाः तेऽपि कृतान्तदन्तदलिताः स्व स्वे काले क्षयं वन्ति । अन्येषु किं कषा। [ अतः ] मुचारुमतयः धर्मे मति कुर्वताम् ।। ७n ये लोकेशशिरोमणिद्युति जलप्रक्षालिताङ्घियाः लोकालोकविलोकिकेवललसत्साम्राग्यलक्ष्मीपराः ते तीर्थपतयः अपि प्रक्षीणायुषि अस्तदेहास्पदं यान्ति । तत्र क्षीणापुषः अन्यस्य भवभूतः जीवितं कयं भवेत् ॥ ८॥ येन विधिना द्वात्रिशन्मकुटावसंसितशिरोभूभत्सहस्राचिसाः षट्खण्डक्षितिमण्डनाः साम्राज्यलक्ष्मीपराः नपतयः बिनाश नीताः सः अन्यान् कषं विमुञ्चत् । कल्पान्तश्वसनः गिरीन् चलवति । [ तत्र] तृणानां स्यं कुतः ॥ ९ ॥ यत्र आदित्यशशारामारुतधना: नो सन्ति अत्र ते देशरः सन्ति । मत्र सम्यग्दर्शनबोषसजनिता विमुक्तिमिति मुक्त्वा मत्युरम्बनबनः न सः देशः क्वचित् न अस्ति । इति संचिन्त्य ताम् ईम्सकः विवक्षणाः पुरु तपः कुर्वन्तु ॥ १०॥ येषां स्वीस्तनबक्रवाकयुगले
--
--
-
हैं।। ६ ।। इस संसारमें ये जो प्रख्यात पुण्यशालो चन्द्र, सूर्य, देवेन्द्र, नरेन्द्र, नारायण, बलभद्र आदि कोर्ति, कान्ति, द्युति, बुद्धि धन और बलके धारी हैं, वे भी यमराजको दाढ़में जाकर, अपने अपने समय पर मृत्युको प्राप्त होते हैं सब दूसरोंकी तो बात ही क्या है ? अतः बुद्धिवानोंको धर्ममें मन लगाना चाहिये ॥७॥ जिनके दोनों चरण तीनों लोकोंके स्वामी इन्द्र, नरेन्द्र वादिके मुकुटोंमें जड़ित मणियोंको कान्तिरूपी जलसे प्रक्षालित किये जाते हैं अर्थात् तीनों लोकोंके स्वामी जिन्हें नमस्कार करते हैं, जो लोक बोर बलोकको जानने देखनेवाले केवलनान केवलदर्शनसे शोभित धर्मसाम्राज्यको लक्ष्मीके धारी हैं वे तीर्वाषिराज तीर्थकर भी जहाँ आयुके क्षीण होने पर शरीर रहित अवस्थाको प्राप्त होते हैं वहां अन्य क्षोण बायुवाले प्राणीका जीवन कैसे स्थिर रह सकता है ॥ ८ ॥ बत्तीस हजार मुकुट बद्ध राजाओंसे पूजित और छह खण्ड पृथ्वीके स्वामी तथा साम्राज्य लक्ष्मीके धारी चक्रवर्ती राजा भी जिस दैवके द्वारा यहां विनाशको प्राप्त हुए, वह दूसरोंको केसे छोड़ सकता है ? प्रलयकालकी जो वायु पर्वतों तकको विचलित कर देती है उसमें तृण कैसे स्थिर रह सकते है॥९॥ संसारमें ऐसे देश वर्तमान हैं जहाँ सूर्य, चन्द्र, वायु और मेध नहीं पाये जाते। किन्तु सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्रसे उत्पन्न मुक्ति रूपं पृथ्वीको छोड़ ऐसा कोई देश नहीं है जहाँके मनुष्य मृत्युके
१ स क्लिोक। २ स तेप्यदेहास्पदं । ३ स विपिनो। ४ स स्वजनो, "श्नशनो, गिरिश्च । ५ स मृगाना, नराणां, भवानां for तृणानां । ६ स यात्रा । ७ स वृति', वृद्धजतां मृत्वा । ८स विमुक्ति, स्थिति । ९ स कुरु for पुरु।