Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
[299 : १२-७
सुभाषितसंवोहः 296) प्राज्ञ" मूर्खमनार्यमार्यभषनं द्रव्याधिपं दुःखितं
सौख्योपेतमनाममामपिहितं धर्मापिनं पापिनम् । प्यावृत्तं व्यसनावराध्यसनिनं व्याशाकुलं वानिनं
शिष्टं दुष्टमनर्यमर्यमखिलं लोक निहन्स्यन्सकः ॥ ४॥ 297) देवाराधनतन्त्रमन्त्रहवनध्यानग्रहे ज्याजप
स्थानत्यागराप्रवेशगमनवज्या विजार्चादिभिः । अत्युप्रेण यमेश्वरेण तनुमानङ्गीकृतो भभितुं
व्यात्रेणेव बुभुक्षितेन गहने नो शक्यते रक्षितुम् ॥ ५ ।। 298) प्रारम्षो ग्रसितुं यमेन तनुमान् दुरवीर्येण य
स्तं त्रातुं भुवने न को ऽपि सकले शाको मरो"वा सुरः । नो वेददेवनरेश्वरप्रभृतयः पृथ्व्या सवा स्युर्जना
विज्ञायेति करोति शुद्धषिषणो धर्म मति शाश्वते ॥६॥ 299) चन्द्रावित्यपुरन्दर शितिघरधीकण्ठसीर्यादयो
ये कोतिधुतिकाम्तिषीधनबलप्रख्यातपुण्योदयाः। स्वे स्वे ते ऽपि सान्तवन्तवलिताः "काले ब्रजन्ति शायं कि चान्येषु कथा "सुचारुमतयो धर्मे मतिं कुर्वताम् ॥७॥
यमः मखिलं जन्तुं गर्भावी अपि हन्ति ।। ३ ।। अन्तकः प्रानं मूर्खम् अनार्यम् आर्यम् अधनं द्रव्याधिपं दुःखितं सौख्योपेतम् अनामम् आमपिहितं धर्माधिनं पापिन व्यसनादराद् ब्यावृत्तं व्यसनिनं व्याशाकुलं दानिनं शिष्टं दुष्टम् अनर्यम् अयम् अखिलं लोकं निहन्ति ॥ ४॥ गहने बुभुक्षितेन व्याघ्रण इव अत्युग्रेण यमेश्वरेण भक्षितुम् अङ्गीकृतः तनुमान् देवाराधनमन्त्रतन्त्रहवनध्यानग्रहेज्याअपस्थानस्यागपराप्रवेशगमनवज्याद्विजार्यादिभिः रक्षितुं नो शक्यते ।। ५ ।। दुरवीण यमेन यः तनुमान ग्रसितुं प्रारम्पः तं वातुं सकले भुषमे नरः वा सुरः को ऽपि न शनतः । नो चेत् देवन रेश्वरप्रभृतयः जनाः पन्या सदा स्युः । इति विज्ञाय शुद्धषिषणः शाश्वते धर्मे मतिं करोति ।। ६॥ ये चन्द्रादित्यपुरन्दरक्षितिषरत्रीकण्ठसीर्यादयः कीर्तिपुतिकान्ति
अस्त्र, जल, आग, शत्रु, पवन, रोग आदि नाना आयुध इसके पास हैं, यह अपने इन आयुधोंसे प्राणियोंको मार डालता है। अधिक क्या, गर्भ आदि जैसे स्थानोंमें भी पहुंच कर यह सब प्राणियोंको मार डालता है॥३॥ यह यमराज किसोको नहीं छोड़ता। पण्डित, मूर्ख, आयं, अनार्य, धनी, निर्धन, दुःखी, सुखी, निरोगी, रोगी, धर्मात्मा, पापी, निर्व्यसनी, व्यसनी, दानी, लोभी, सज्जन, दुर्जन, श्रेष्ठ अधम सबको मारता है ॥ ४॥ जैसे गहन घनमें भखे व्याघ्रसे बचना शक्य नहीं है उसी प्रकार जब यमराज अत्यन्त कुपित होकर किसीको खाना चाहते हैं तो देवताका आराधन, मंत्र, तंत्र, हवन, ध्यान, पूजा, जप आदि करनेसे वह बच नहीं सकता। भले ही वह व्यक्ति अपना स्थान छोड़ कर पृथ्वीके गर्भ में चला जाये, गृह त्याग कर साधु बन आये, ब्राह्मणों की पूजा करें, किन्तु यमराजसे उसकी रक्षा नहीं हो सकती ॥ ५ ॥ जिसकी शक्ति दुर्वार है उस यमराजने जिसे खानेका निर्णय किया उसे समस्त लोकमें कोई देव या मनुष्य नहीं बचा सकता। यदि ऐसा होता तो देव राजा आदि इस पृथ्वी पर सदा रहते। ऐसा जान कर शुद्धबुद्धि वाले मनुष्य सदा धर्ममें मन लगाते
१ सप्रज्ञं 1 २ स निहित, निहितं, पहतं, "निहतं । ३ स व्यासा° 1 ४ स लोके । ५ स गहे । ६ स व्रज्या वि° १७ स व्याघेणैव, व्यालेनैव । ८ स "वीर्येन । ९ स भवने । १. स शकले । ११ स नरा। १२ स वासुरः, मुरा। १३ स पृथ्वी, पृथ्वा । १४ स पुरन्दरक्षितघरं । १५ स कलिताः । १६ स कथामु चार ।