Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
309 : १२-१७ ]
१२. मरणनिरूपणषविंशतिः 306) सुग्रीवाङ्गदनीलमारुतसुतप्रष्ठे' कृताराधनो
रामो येन विनाशितस्त्रिभुवनप्रख्यातकोतिध्वजः । मृत्योस्तस्य परेषु देहिषु कथा का निधनतो' विद्यते
कात्रास्था नयतो द्विपं हि शशके निर्यापकस्रोतसः ॥ १४ ॥ 307) अत्यन्तं कुरुतां रसायनविधि वाक्यं प्रियं जल्पतु
वाः पारमियतुं गच्छतु नभो वेवाहिमारोहतु। पातालं विशतु प्रसतु विशं वेशान्तरं भ्राम्यतु
न प्राणी तदपि प्रहर्तुमनसा संत्यज्यते मृत्युना ॥ १५ ॥ 308) कार्य यावदिवं करोमि विषिवत्तावत्करिष्याम्पव
स्तत्कृत्वा पुनरेतवध कृतवानेतत्पुरा कारितम् । इत्यात्मीयकुटुम्ब पोषणपरः प्राणी क्रियाण्याकुलो
मृत्योरेति करप्रहं हतमतिः सत्यक्तधर्मक्रियः ॥१६॥ 309) मान्धाता भरतः शिबी वधारथो लक्ष्मोषरो रावणः
कर्णः कशिरिपुबलो भृगुपतिर्भामः परे ऽप्युम्नताः । मृत्युं जेतुमलं नवं नृपतयः कस्तं परो जेष्यते'५
भग्नो यो न महातद्विपवरस्तं कि शशो" भक्ष्यति ॥ १७ ॥ तस्य निघ्नतः मृत्योः परेषु देहिषु का कथा विद्यते ! हि द्विपं निर्यापकस्रोतसः नयतः अत्र शशफे का आस्था ॥ १४ ॥ प्राणी अत्यन्तं रसायनविधि कुरुताम् । प्रियं वाक्यं जल्पतु । वार्धेः पारम् इयतुं । नभः गश्यतु । देवाद्रिम् आरोहतु । पाताले विशतु विशं प्रसर्पतु । देशान्तरं माम्यतु । तदपि प्रतुंमनसा मृत्युना प्राणो न संत्यज्यते ॥ १५ ॥ यावत् इदं कार्य करोमि । अब तावत् विधिवत् करिष्यामि । तत् कृत्वा अध पुनः एतत् कृतवान् । एतत् पुरा कारितम् । इति आत्मीयकुटुम्बपोषणपरः क्रियाब्याकुलः हतमतिः सत्यस्तधर्मक्रियः प्राणी मृत्योः करप्रहम् एति ॥ १६ ॥ मान्धाता, भरतः, शिबी, दशरपः, लक्ष्मीरामचन्द्रकी आराधना सुग्रीव, अंगद, नील और हनुमान जैसे बलशाली करते थे, जिन रामको कीति ध्वजा तोनों लोकोंमें प्रख्यास थी। उन रामको भी जिसने नष्ट कर डाला उस मृत्युको अन्य प्राणियोंको मारनेकी कथा हो व्यर्थ है। क्योंकि जो नदीका प्रवाह हाथीको बहा ले जाता है उसके लिये खरगोशको न बहा ले जाना कैसे संभव है ? ।। १४ ॥ मृत्युसे बचनेके लिये मनुष्य कितना ही रसायनोंका सेवन करे, मोठे मोठे वचन बोले, समुद्र के पार चला जावे, आकाशमें उड़ जावे, सुमेरुके कपर चढ़ जावे, पातालमें प्रवेश कर जावे, दिशान्तरमें चला जावे, या देशान्तर में भ्रमण करे। किन्तु जब मृत्यु उसे हरनेका संकल्प करती है तो वह मृत्यु के मुख से नहीं बच सकता ॥ १५ ॥ तब तक मैं यह कार्य करता हूँ। इसे कल विधिपूर्वक करूगा। आज मैंने अमुक कार्य करके अमुक कार्य किया है । यह कार्य दूसरोंसे कराया है | इस प्रकार क्रियाओंसे व्याकुल प्राणो धर्म कर्म छोड़कर अपने कुटुम्बके पोषणमें लगा रहता है और एक दिन उस अभागेको मृत्यु अपने चंगुलमें फांस लेती है ॥ १६ ॥ जिस मृत्युको मांधाता, भरत, शिबी, दशरथ, श्रीकृष्ण, रावण, कर्ण, बलदेव, परशुराम, भीम
सप्रष्टः, "पृष्टः । २ स निष्णतो, निद्यतो । ३ स न यतो । ४ स शशिको, शशको, निर्यापकः, 'पका, नियोपये, निर्यापये । ५ स श्रोतसः । ६ स कुरुतं । ७ स इयंतु, इयतु । ८ स प्रविशंतु प्रशर्ण्यतु । ९ स संत्पजते । १० स पराकारितं, परं । ११ स °कुटम् । १२ स कंश,केश । १३ स भयं for न यं। १४ स परे। १५ स जेष्यति, मेष्यति, येष्यते । १६ स शिशो। १७ स भक्षति, भक्षति ।