Book Title: Subhashit Ratna Sandoha
Author(s): Amitgati Acharya, Balchandra Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur
View full book text
________________
६८
सुभाषितसं बोह
253) तनूजजननीपितस्य ससुता कलत्रावयो भवन्ति निखिला जनाः कृतपरस्परोत्पत्तयः । किमत्र बहुनात्मनो जगति बेहजो जायते fare भवसंत तिर्भवभूतां सदा दुखवा ॥ १६ ॥ 259) विधाय नृपसेवतं धनमवाप्य खित्तेप्सितं
करोमि परिपोषणं निजकुटुम्बकस्याङ्गनाः । मनोनयनवल्लभाः समवना निषेवे तथा सदेति कृतचेतसा स्वहिततो भवे अश्यते ॥ १७ ॥ 260) विवेकविल: ' शिशुः प्रथमतो ऽधिकं मोबले ततो मवमपीडित युवतिसंगमं वाञ्छति । पुनर्जरसमाश्रितो भवति 'नष्ट सर्वक्रियो 'विचित्रमति जीवितं 'परिणतेने लज्जायते ।। १८ ।। 261) विनश्वरमिदं वपुर्युवतिमानसं चालं भुजङ्गकुटिलो विधि: पवनगत्वरं जीवितं ।
१
१० अपायबहुलं मनं वत परिप्लवं यौवनं
तथापि न जना भवव्यसनसंतते बिम्पति ३ ॥ १९ ॥
[261: १०-१९
देहजः जायते । भवभूतां सदा दुःखवा भवसंततिः धिक् अस्तु ।। १६ ।। नृपसेवनं विधाय चित्तेप्सितं धनम् अवाप्य निजकुटुम्बकस्य परिपोषणं करोमि तथा मनोनयनवल्लभाः समदनाः अङ्गनाः निषेवे । इति भवे सदा कृतचेतसा स्वहिततः भ्रश्यते ॥ १७ ॥ प्रथमतः विवेकविकलः शिशुः अधिकं मोदते । ततः मदनपीडितः युवतिसंगम वान्छति । पुनः जरसम् आश्रितः नष्टसक्रियः भवति । विचित्रमति जीवितं परिणतेः न लज्जायते ।। १८ ।। इदं वपुः विनश्वरम् युवतिमानसं `चञ्चलम् विषिः मुजङ्गकुटिलः । जीवितं पवनगत्वरम् । धनम् अपायबहुलम् । बस यौवनं परिप्लवम् । तथापि जनाः भवअन्य भवमें पुत्री होती है। इसप्रकार पुत्र माता-पिता-बहिन कन्या स्त्री इनमें परस्परसे परस्परकी उत्पत्ति देखी जाती है । ज्यादा क्या कहें, यह जीव मरकर स्वयं अपना पुत्र उत्पन्न हो जाता है। इसप्रकार इन संसारी जीवोंको सदा दुःखमय इस संसार परंपराको धिक्कार है ॥ १६ ॥ में राजाकी सेवाकर यथेच्छ धन प्राप्त करके उस घनसे मेरे कुटुंबका परिपोषण करूंगा। तथा मनको और नेत्रको आनंद देनेवाली काम बाणसे पीड़ित स्त्रीका सेवन करूंगा, उसको भोगूंगा। इसप्रकार मनमें नाना विकल्प करता हुआ यह जीव अपने मात्मकल्याणसे च्युत होता है ॥ १७ ॥ हित-अहितका विवेक रहित होनेसे शिशु अवस्थामें यह जीव प्रथम तो बड़ा आनंद मानता है। उसके बाद युवा होनेपर काम विकारसे पीड़ित होता हुका स्त्रीके साथ संगम की इच्छा करता है । वृद्ध अवस्थाका आश्रय लेनेपर अवयव शिथिल हो जानेसे कोई भी क्रिया करनेका उत्साह नष्ट हो जाता है । इसप्रकार एकही जीवनमें ऐसी विचित्र अवस्थाओंका अनुभव करता हुआ यह जीव लज्जित नहीं होता यह बड़ा आश्चर्य है || १८ || इस संसारमें यह शरीर तो नश्वर है ! कब नष्ट होगा इसका पता नहीं । जिनपर यह प्रेम करता है उन युवतियोंका मन चंचल होता है । आज किसी पुरुषपर तो कल किसी अन्य पुरुष
१ स संततिभ° ° संतति, 'संततेर्भ" । २ स दुःखदा, दुःखजा । ३ स करोतु करोति । ४ स कुटुंबस्व सांगणाः, कुटुम्ब, कुबं स्वस्यां स्वस्वां । ५ स भ्रस्यते, भूस्यते, भूस्यते, भ्रम्यते, भ्रंस्यते, भ्राम्यते । ६° विगलः । ७ स सर्वनष्ट । ८ स विचित्रमिति, मतिजीवितं । ९ स परिणते न । १० स आपाय । ११ स धनं तप । १२ स जनो । १३ स विभ्यत, व्विल्पति ।