________________
boood
माया (३५)
७०००००००००००००/ ००००८ brooc 3000२०००००oct
10000
ooooc
......00
[000000000000 oooooooo000000
भायानी निधा:
असूनृतस्य जननी, परशुः शीलशाखिनः । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् ॥ १ ॥ योगशास्त्र, प्र० ४, श्लो० १५.
भाया थे असत्यनी भातासमान - उत्पत्तिस्थान- छे; शीलરૂપ વૃક્ષના નાશ કરવામાં કુહાડા સમાન છે, અજ્ઞાનની જન્મभूमि छे, मने दुर्गतिनुं अरगु छे. १.
दौर्भाग्यजननी माया, माया दुर्गतिवर्तनी ।
नृणां स्त्रीत्वप्रदा माया, ज्ञानिभिस्त्यज्यते ततः ॥ २ ॥ विवेकविलास, उ० ९, ० ८.
માયા દાર્ભાગ્યને ઉત્પન્ન કરનારી છે, માયા દુર્ગતિના માર્ગ છે, તથા માયા પુરૂષને સ્ત્રીપણું આપનારી છે, તેથી જ્ઞાની પુરૂષા માયાના ત્યાગ કરે છે. २.
या प्रत्ययं बुधजनेषु निराकरोति, पुण्यं हिनस्ति परिवर्द्धयते च पापम् । सत्यं निरस्यति तनोति विनिंद्यभावं,
तां सेवते निकृतिमत्र जनो न भव्यः ॥ ३ ॥ सुभाषितरत्नसंदोह, लो० ६१.