SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ boood माया (३५) ७०००००००००००००/ ००००८ brooc 3000२०००००oct 10000 ooooc ......00 [000000000000 oooooooo000000 भायानी निधा: असूनृतस्य जननी, परशुः शीलशाखिनः । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् ॥ १ ॥ योगशास्त्र, प्र० ४, श्लो० १५. भाया थे असत्यनी भातासमान - उत्पत्तिस्थान- छे; शीलરૂપ વૃક્ષના નાશ કરવામાં કુહાડા સમાન છે, અજ્ઞાનની જન્મभूमि छे, मने दुर्गतिनुं अरगु छे. १. दौर्भाग्यजननी माया, माया दुर्गतिवर्तनी । नृणां स्त्रीत्वप्रदा माया, ज्ञानिभिस्त्यज्यते ततः ॥ २ ॥ विवेकविलास, उ० ९, ० ८. માયા દાર્ભાગ્યને ઉત્પન્ન કરનારી છે, માયા દુર્ગતિના માર્ગ છે, તથા માયા પુરૂષને સ્ત્રીપણું આપનારી છે, તેથી જ્ઞાની પુરૂષા માયાના ત્યાગ કરે છે. २. या प्रत्ययं बुधजनेषु निराकरोति, पुण्यं हिनस्ति परिवर्द्धयते च पापम् । सत्यं निरस्यति तनोति विनिंद्यभावं, तां सेवते निकृतिमत्र जनो न भव्यः ॥ ३ ॥ सुभाषितरत्नसंदोह, लो० ६१.
SR No.023174
Book TitleSubhashit Padya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages436
LanguageHindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy