________________
सोलनी निहा:
लोभ (३७)
सर्वेषामपि पापानां निमित्तं लोभ एव हि । चातुर्गतिकसंसारे, भूयोभ्रमनिबन्धनम् ॥ धर्मपरीक्षा, पृ० ४६. ( आ. स. )
१ ॥
*
લાભ જ સર્વ પાપનું કારણ છે, તથા ચાર ગતિરૂપ સંસારમાં વારવાર ભ્રમણ કરણવાનુ કારણ પણ લાભ જ છે.
स्थले चरेच्च बोहित्थं, शिलायामुदयेत्कजम् । लभेत्कं मृगतृष्णातस्तदा हि लोभतः सुखम् || २॥ हिंगुलप्रकरण, लोभप्रक्रम, लो० १.
ले स्थापर वडा यावे, पत्थरपर भागे, तथा आंञવાનાં પાણીમાંથી જો પાણી મલે, તાજ લેાભથી સુખ મલે. ૨.
संसारसरणिर्लोभो लोभः शिवपथाचलः । सर्वदुःखखनिर्लोभो लोभो व्यसनमन्दिरम् ॥ ३ ॥ शोकादीनां महाकन्दो लोभः क्रोधानलानिलः । मायावल्लीसुधाकुल्या, मानमत्तेभवारुणी ॥ ४॥
योगसार, प्र० ५, लो० १६, १७.
૧ આ શબ્દ સંસ્કૃત ભાષાનેા નથી પણ દેશ્ય ભાષાના છે.