________________ द्वितीयसर्गः 25 टीका-दमस्वमः दमयन्त्या उदरं नठरं नतै निम्न मध्यं मध्यभागः ( कर्मधा० ) यस्य तथाभूतम् (10 वी० ) यत् पृष्ठं पृष्ठमागो ( कर्मधा० ) यस्य तथाभूतस्य (ब० वी० ) भावः तत्ता तया स्फुटत् प्रकटीभवत् ( तृ. तत्पु० अङ्गुष्ठस्य पदं यास-स्थानं (ब० बी० ) यग्य तथाभूतेन मुष्टिना मुष्टया (ब्रह्मण इति शेषः ) चतसृणाम् अङ्गुलीनां समाहार इति चतुरङ्गुलि ( समाहार-द्वन्दः ) तस्य मध्येभ्यः मध्यवर्ति-प्रदेशेभ्यः (10 पु. ) निर्गतं निःसृतम् (पं० तत्पु० ) यत् त्रिवलि ( कर्मधा० ) तिसषां वलीनां समाहारः ( पूर्ववत् समाहार द्वन्द्वः ) तेन भ्रानितुं शोभितुं शीलमस्येति भ्राजि ( उपपदतत्पु० ) कृतं निर्मितं किम् ? अयं भावः दमयन्त्या निर्माणकाले ब्रह्मप्पा स्वमुष्टिना तस्या उदरं गृहीतम् तत्कारणादङ्गष्ठेन तु पृष्ठं मध्ये निम्नं जातम् , अग्रभागे चतसृणाम् अङ्गुलीनां धारणाच्च तन्मध्यतो मांसमुपयुस्थितं येनोदरे त्रिवलया जाताः। एतेन दमयन्त्या उदरस्य कृशत्वं त्रिवलियुक्तत्वं च घोत्यते // 34 // ग्याकरण-भ्राजि-ताच्छील्ये णिनिः / अनुवाद-दमयन्ती का उदर ( ब्रह्मा की ) मुट्ठी ने-जिसके अंगूठे का स्थान ( निशान ) के मध्य में पीठ के ( कुछ ) भीतर धंस जाने के कारण स्पष्ट देखने में आ रहा है-चारों अंगुलियों के बीच में से निकली त्रिवलियों से शोमित बनाया है क्या? // 34 // टिप्पणी-यहाँ दमयन्ती को स्वभावतः पतली कमर और त्रिवलि-युक्त उदर पर ब्रह्मा की अंगुलियों द्वारा वैसे की जाने को कल्पना को जाने से उत्प्रक्षा है, जो वाचक के अभाव से गम्य है। शब्दालंकार वृत्त्यनुप्रास है। उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु / ततच्चतुरङ्गुलीव यलिमि ति सहेमकाञ्चिमिः // 35 // भन्वयः-कः अपि कुतुकी मुष्टिना दमस्वसुः उदरं परिमाति किमु ? यत् सोम कान्चिभिः धृत-तच्चतुरङ्गुलि इव ( उदरं ) माति / टीका-कोऽपि कश्चित् कुतुकी कुतुकं कुतूलहमस्यातीति तथोक्तः मुष्टिना मुष्टया दमस्वसुः दमयन्त्या उदरं परिमाति इयत्तया परिच्छिनत्ति किमु ? यत् यतः हेम्नः सुवर्णस्य कानिः मेखला ( प. तरपु० ) तया सह विद्यमानाभिरिति सहेम० / ब० वी०) बलिमिः त्रिलिमिः धृता भृताः तस्य मुष्टः चतम्रः चतुःसंख्यकाः (10 तत्पु० ) अगुलयो येन तथाभूतम् (ब० बी० ) इव ( उदरम् ) माति प्रती यते / त्रिवलि-युक्तं दमयन्त्या उदरं हेम-दाम्ना सह वर्तमानं सत् धृतचतुरगुलीत्र प्रतीयते इत्यर्थः // 35 // अनुवाद-कोई कौतूहली मुट्ठा से दमयन्ती का उदर मापता है क्या? क्योंकि सोने की करधना साथ लिये त्रिवलिया से ( उदर ) एमा लगता है कि मानो वह उस (मुट्ठी) की चार अगुलियों रखे हुए हो // 35 // टिप्पणी-यहाँ कवि ने वही बात दोहराई है, जो पूर्वोक्त श्लोक में कही गई थी। यह पुन. रुक्ति ही समझिए / केवल इतना-मात्र मेद है कि वहाँ तीन अंगुलियों बताई थी, यहां करधनी