Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता नाद्यः, घटत्वाभावे साध्ये स्वरूपसम्बन्धावच्छिन्नघटनिरूपिताधेयत्वहेतौ हेतुनिरूपितां घटनिष्ठाधिकरणतामादाय साध्यतावच्छेदकावच्छिन्नसाध्यनिष्ठप्रतियोगिताकाभावप्रमाया अपि लक्षणघटकत्वादव्याप्त्यापत्तेः। नापि द्वितीयः, प्रकारताविशेष्यतयोरिवाधारत्वाधेयत्वयोरपि परस्परं निरूप्यनिरूपकभावसत्त्वेन वह्निमान् धूमादित्यादौ धूमादिनिष्ठाधेयतानिरूपकीभूता या पर्वतादिनिष्ठाधिकरणता, तनिष्ठसाध्याभावमादायाव्याप्त्यापत्तेः। (१) *न च* यन्निष्ठाधेयतानिरूपके हेत्वधिकरणताभिन्नत्वं विवक्ष्यते। तथा च नेयमापत्तिरिति वाच्यम् एवं सत्यधिकरणताभिन्न प्रमेयत्वादित्यादावतिव्याप्त्यापत्तेः। तत्र व्यभिचारनिरूपकाधिकरणस्याधिकरणत्वस्य हेत्वधिकरणताभिन्नत्वाभावेन साध्याभाववतो घटादेरेव तादृशहेतुनिष्ठाधेयतानिरूपकत्वात् । नूतनालोकः लक्षणघटकत्वादिति । यद्यपि समानाधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया लक्षणघटकत्वेऽपि नाव्याप्त्यवकाशः, उक्तरीत्या प्रतिबन्धकत्वाभावेऽपि तादृशासाध्याभावप्रमावृत्तित्वस्योपपादयितुं शक्यत्वात् , तथापीश्वरप्रमाया अपि सामान्यान्तर्गततया प्रतिबन्धकत्वाभावे तदृत्तित्वोपपादनं कथमपि न सम्भवतीत्याशयः। समूहालम्बनभिन्नत्वस्य प्रमाविशेषणत्वपक्षे त्वतिव्याप्तिरेव दोषो बोध्यः । न च कार्यानुकूल आलोकप्रकाशः मूले यन्निरूपिताधिकरणतावदिति । ननु "न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः" इत्यभियुक्तोक्तेः कथमत्र मतुप्प्रत्ययः । न च कृष्णसर्पवद्विलमित्यादिप्रयोगादियमुक्तिः प्रायिकत्वाभिप्रायेति वाच्यम् ; कृष्णसर्पत्वस्य जातिविशेषरूपतया तदवच्छिन्नसम्बन्धस्य बहुव्रीहिणा कथमपि प्रतिपादनासंभवेन तत्प्रतिपादनाय तत्र मतुष्प्रयोग इति तदनुरोधेन प्रायिकत्वस्य कल्पयितुमशक्यत्वात् । न च • वृत्तिद्वयकल्पनस्याव्ययीभावादिस्थलेऽपि तुल्यतया "न कर्मधारयात्" इति कर्मधारयमात्रान्मत्वर्थीयप्रत्ययाभावप्रतिपादनपरेयमुक्ति भियुक्तानामिति वाच्यम् ; तत्र कर्मधारयपदस्याव्ययीभावाद्युपलक्षकतया असाङ्गत्याभावात् । तच्चागुणवत्वमिति साधर्म्यव्याख्यानावसरे गुणप्रकाशरहस्ये तद्दीधितिरहस्ये च स्फुटम् । अत एव साध्याभाववदवृत्तित्वलक्षणे साध्याभावववृत्तस्याभावः साध्याभाववद् वृत्तमिति भावक्तान्तवृत्तशब्दान्तेन सहाव्ययीभावसमासानन्तरं मत्वर्थीयेनिप्रत्ययनिष्पन्नान्नकारान्ताद्भावप्रत्ययस्वीकारे विवक्षितार्थलाभेऽपि मत्वर्थीयप्रत्ययानुपपत्त्या तथाविधसमासो मथुरानाथेन निराकृतः । अत एव चागुणवत्त्वमित्यत्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215