Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
१४५ न चैवमपि भिन्नविषयकशाब्दसामग्र्याः प्रत्यक्षसामग्र्यपेक्षया प्राबल्याद्योग्यताज्ञानविधया तखटकीभूतायां व्यधिकरणधर्मावच्छिन्नवह्नयभावप्रमायां साध्यतावच्छेदकावच्छिन्नप्रकारत्वावच्छिन्नप्रत्यक्षनिष्ठप्रतिवध्यतानिरूपकत्वस्यैव सत्त्वादव्याप्तिरिति वाच्यम् ; प्रत्यक्षमात्रनिष्ठायास्तादृशप्रतिवध्यताया निरुक्तप्रकारत्वावच्छिन्नत्वेऽपि ज्ञानत्वावच्छिन्नत्वाभावात्तद्वथावृत्तः ।
न चैवमपि भिन्नविषयकानुमितिसामग्र्याः शाब्दप्रत्यक्षसाधारणज्ञानत्वघटितधर्मावच्छिन्नं प्रत्येव प्रतिबन्धकत्वात् प्रमेयत्वानुमितिसामग्र्यन्तर्गतां प्रमेयत्वव्याप्यव्यधिकरणधर्मावच्छिन्नवह्नयभाववान् पर्वत इत्यादिप्रमामादायासम्भवो दुर्वार एवेति वाच्यम् ; उत्तेजकाननुगमेन पृथगेव प्रतिवध्यत्वस्य वक्तव्यतया उक्तप्रमायाः साध्यवत्ताज्ञानत्वावच्छिन्नाप्रतिबन्धकत्वात् । इत्थं च प्रतिवध्यतायां स्वरूपसम्बन्धरूपावच्छेद्यत्वनिवेशनमेवोचितमिति चेन्न; असम्भवापत्तेः। संशयोत्पत्तिक्षणे निश्चयवारणाय तं प्रति संशयसामग्याः प्रतिबन्धकत्वात् , साध्याभावप्रमाया धर्मिशानादिविधया तादृशसामग्यन्तर्गतत्वाञ्च ।
नूतनालोकः व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया अनायासेन सामग्रीघटकत्वसम्पादनाय-शाब्देति । प्राबल्यादिति । तदपेक्षया प्राबल्यं च तत्प्रयोज्यकार्यानधिकरणीभूततदुत्तरक्षणवृत्तिस्वप्रयोज्यकार्यकत्वम् । तथा च भिन्नविषयकशाब्दसामग्र्याः प्रत्यक्षप्रतिबन्धकत्वमर्थात् सिद्धयति । ___अत्राट निष्कर्षः-तद्धर्मावच्छिन्नविशेष्यतानिरूपिततद्धर्मसम्बन्धावच्छिन्नप्रकारताशालिप्रत्यक्षं प्रति तद्धर्मसम्बन्धोभयानवच्छिन्नप्रकारतानिरूपिता या मुख्यविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारता तन्निरूपकत्व-तद्धर्मान्यधर्मावच्छिन्नमुख्यविशेष्यतानिरूपकत्वैतदन्यतरवच्छाब्दसामग्री प्रतिबन्धिकेति । पर्वतो घटवान् महानसं वह्निमदिति शाब्दबोधयोः पर्वतो वह्निमानिति प्रत्यक्षाद्भिन्नविषयकत्वनिर्वाहायान्यतरवत्त्वनिवेशः । अन्यत् स्वयमूह्यम् ।
____ ज्ञानत्वघटितधर्मावच्छिन्नमिति । अनुमितिभिन्नसाध्यवत्ताज्ञानत्वावच्छिन्नमित्यर्थः । उत्तेजकाननुगमेनेति । एकत्र प्रत्यक्षं जायतामितीच्छाया अन्यत्र शाब्दं जायतामितीच्छाया उत्तेजकत्वादिते भावः। पृथगेवेति । शाब्दत्वप्रत्यक्षत्वरूपविभिन्नधर्मेणैवेत्यर्थः । धर्मिज्ञानादीत्यादिपदेन विशेषणज्ञानपरिग्रहः ।
For Private And Personal Use Only

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215