Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 212
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतना लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता न चैवं सति वह्नयभाववद्धद समानकालीनपर्वतो व्यधिकरणधर्मावच्छिन्नवह्नयभाववानिति प्रमाया: कालिकसम्बन्धेन हेतुमद्वृत्तिह्रदत्वावच्छिन्नधर्मिकसाध्यवत्ताज्ञानसामान्यं प्रति प्रतिबन्धकत्वादव्याप्तिरिति वाच्यम्; यत्सम्बन्धेन हेतुमद्वृत्तिर्यो धर्मस्तत्सम्बन्धावच्छिन्नतन्निष्ठावच्छेदकताकविशेष्यताकसाध्यवत्ताज्ञानविवक्षणेनादोषात् । यद्वा हेतुमत्त्वावच्छिन्नविशेष्य कसा व्यवत्ताज्ञानत्वव्यापकत्वविवक्षया सर्वसामञ्जस्यम् । न चैवं सति व्यभिचारिणि सर्वत्वात्मक हेतावतिव्याप्तिः, सर्व वह्नयभाववदित्यादिज्ञानस्य भ्रमत्वेऽपि हृदो वह्नयभाववानित्यादिज्ञानस्यासमानधर्मितावच्छेदकस्यापि सर्वत्वावच्छिन्नविशेष्य कवह्नयादिमत्ताज्ञानं प्रति प्रतिबन्धकत्वेन तदादायातिव्याप्तिवारणसम्भवात् । Acharya Shri Kailassagarsuri Gyanmandir स्वावच्छेदकधर्म सम्बन्धावच्छिन्नत्वरूपम् । लाघवादाह - यद्वेति । न च साध्यतावच्छेदकविशिष्टे हेतुमन्निष्ठभेदप्रतियोगिता नवच्छेदकत्वानवगाहित्वस्यापि प्रमाविशेषणत्वान्नेश्वरज्ञानमादायाव्याप्तिः, अव्याप्यवृत्तिसाध्यकसद्धेतौ सर्वत्र साध्यस्य हेतुमन्निष्ठभेदप्रतियोगितानवच्छेदकतया नियमेन तदव• नूतनालोकः वाच्यम् ; येन सम्बन्वेन येन रूपेण यस्य हेतुमद्वृत्तित्वम्, वच्छिन्नतन्निष्ठावच्छेदकता कविशेष्यता कत्वस्य तत्सम्बन्धावच्छिन्नतद्रूपाकिञ्चिन्निष्टहेतुमवृत्तिताविशिष्टाव च्छेदकताकविशेष्यताकत्वपर्यवसितस्य साध्यवत्ताज्ञाने विवक्षणेनादोषात् । वैशिट्यञ्च १९५ एतत्पक्षेऽवच्छेदकावच्छेदेन साध्यवत्ताबुद्धेरेव लक्षणघटक नातिव्याप्तिरिति बोध्यम् । प्रतिबन्धकत्वेनेति । अन्यथा सर्वत्वस्य पक्षतावच्छेदकत्वे बाधो न स्यादिति भावः । स्पष्टं चैतत्सव्यभिचारप्रन्थे । धूमवन्निष्ठभेदप्रतियोगितावच्छेदकवान् धूमादित्यादौ तथाविधप्रमाया अप्रसिद्धया अव्याप्तेः साध्यतावच्छेदकविशिष्ट इति । तदवच्छिन्नाभावप्रसिद्धेरिति । For Private And Personal Use Only आलोकप्रकाशः प्रति ज्ञानवैशिष्ट्यानवच्छिन्नमेव प्रतिबन्धकत्वमिति न ज्ञानवैशिष्ट्यानवच्छिन्नत्वाविशेषणेन तद्वयावृत्तिरिति भावः । सर्वत्वस्येति । कालिकेन साध्यतायामित्यादिः । तेन सर्व संयोगेन गगन - वदित्यादौ बाघप्रसिद्धावपि न क्षतिः ।

Loading...

Page Navigation
1 ... 210 211 212 213 214 215