Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता १५९ न च स्वप्रागभाववत्त्वस्थाने खोत्पत्त्यधिकरणक्षणध्वंसप्रागभाववत्त्वं निवेश्य कार्यसहभावेन प्रतिबन्धकत्वं कल्प्यते । तथा च न प्रत्यक्षोत्पादकालेऽनुमित्यापत्तिरिति वाच्यम् । एवमपि यत्र विनश्यदवस्थसामग्रीवशात् प्रत्यक्षं शाब्दसामग्रीसमवधानं च, तत्र तदनन्तरं शाब्दानुपपत्तेः, पूर्वक्षणे प्रतिबन्धकसत्त्वात् , लाघवादुत्पत्तिक्षणावच्छिन्नाश्रयतासम्बन्धेन फलस्यैव प्रतिबन्धकत्वौचित्याञ्च । यद्यप्यत्र क्षणैकविलम्येन शाब्दबोधोऽभ्युपगम्यते, तथापि यत्र पदार्थोपस्थित्यादिकारणाव्यवहितोत्तरक्षण एव विनश्यदवस्थापनसामग्यधीनं प्रत्यक्षम् , तत्र शाब्दानुपपत्तिर्दुवारैवेति ।
नूतनालोकः स्थान इति । वस्तुतस्त्वव्यवधानांशो नोपादेय इति बोध्यम् । पूर्ववृत्तितया प्रतिबन्धकत्वमात्रस्वीकारमात्रेण प्रकृतेऽनिर्वादाह-कार्यसहभावेनेति । कार्यसहभावेनापीत्यर्थः। शाब्दानुपपत्तेरिति । सामग्रीप्रतिबन्धकत्वपक्षे तु सामन्याः पूर्वक्षणे विनाशान शाब्दानुपपत्तिरिति बोध्यम् ।
. आलोकप्रकाशः मूले--शाब्दसामग्रीसमवधानमिति । प्रत्यक्षात्मकसिद्धिसत्त्वान्नानुमितिसामग्रीसम्भव इत्यतोऽनुमितिसामग्र्युपेक्षा। इदमुपलक्षणम् । यत्र विनश्यदवस्थसामग्रीजन्यानुमितिभिन्नविषयकप्रत्यक्षसामग्रीसमक्धानञ्च, तत्र तदनन्तरं प्रत्यक्षानुपपत्तेरपि । व्याख्यायाम्-कार्यसहभावेनापीत्यर्थ इति । यस्य पूर्वकालवृत्तितया प्रतिबन्धकत्वम् , तस्यैव कार्यकालवृत्तितया प्रतिबन्धकत्वमिति नियममनुसृत्येदम् ।
___ मूले--यद्यपीत्यादि। अत्र यद्यपीत्यस्य अनादरोऽर्थः। अप्रयोजकत्वरूपस्य तस्याभ्युपगमेऽन्वयः । तथा च प्रतिबन्धकताविघटकव्यभिचारवारणायोपन्यस्तोऽयं क्षणैकविलम्बाभ्युपगमो न किञ्चित्करः, क्वचिद्वयभिचारवारणेऽपि सर्वत्र तदवारणादिति भावः । एतदेवाह-तथापीत्यादिना । तथापीत्यस्योक्ताभ्युपगमज्ञानाप्रतिवध्यज्ञानविषयत्वमः, “तथापि स्यादवाध्यत्वे यद्यपि स्यादनादरे" इत्युक्तत्वात् । तस्य शाब्दानुपपत्तावन्वयः । तथा च शाब्दस्य क्षणैकविलम्बकल्पना अकिञ्चित्करी, व्यभिचारज्ञानसामान्यानिवर्तकत्वादिति निर्गलितोऽर्थः । एवमेवान्यत्रापि । यद्यपि-तथापीत्यनयोरवूिहनीयौ। यत्र ज्ञानार्थकबोध्यादिपदं श्रूयते तत्र ज्ञानाप्रतिवध्यत्वपर्यन्तमेव तथाप्यर्थो वक्तव्य इति । अभ्युपगम्यत इति । क्षणस्यातिसूक्ष्मत्वेन तथाऽभ्युपगमेऽनुभवविरोधविरहादिति भावः । शाब्दानुपपत्तिरिति । तत्र प्रत्यक्षानन्तरक्षणे पदार्थोपस्थित्यादे शेन क्षणविलम्बस्य कल्पयितुमशक्यत्वादिति
For Private And Personal Use Only

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215