Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता
१६५ न च पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवह्नित्वावच्छिन्नविधेयताया एव तादृशसामग्रीप्रतिवध्यतावच्छेदकतया प्रत्यक्षादिसाधारणसाध्यवत्ताज्ञानत्वं प्रति उक्तसम्बन्धेन तादृशप्रतिवध्यताया व्यापकत्वमेव नास्तीति वाच्यम् ; एवमपि भिन्नविषयकप्रत्यक्षं प्रति शाब्दसामग्रयाः प्रतिबन्धकतया तामादायाव्याप्ते१र्वारत्वात् । तन्निरूपितप्रतिवध्यतावच्छेदककोटौ प्रकारताया एव प्रवेशेन तादृशप्रतिवध्यतायास्तथात्वाक्षतेः।
न च प्रत्यक्षीयविषयिताया एव तादृशप्रतिवध्यतावच्छेदकतया वह्नित्यावच्छिन्नविधेयतायास्तदप्रसक्त्या तादृशप्रतिवध्यताया उक्तसम्बन्धेन साध्यवत्ताशानत्वाव्यापकत्वान्न ताशप्रतिबन्धकतामादायाव्याप्तिप्रसक्तिरिति वाच्यम् ; एवमपि वह्निव्याप्यधूमवत्पर्वतकालीनघटत्वेन वह्नयभाववान् पर्वत इत्यादिप्रमाया अपि विशेषदर्शनविधया संशयोत्तरप्रत्यक्षं प्रति हेतुत्वेन प्रत्यक्षसामग्रीघटकत्वा
नूतनालोकः वह्नित्व वच्छिन्नविधेयताया एवेति । पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताया वह्निमत्पर्वतो घटवानित्यादिभिन्नविषयकानुमित्यादिसाधारण्यादिति भावः । नास्तीति । विधेयताया अनुमितिशाब्दमात्रवृत्तित्वादिति भावः ।
प्रत्यक्षीयविषयिताया एवेति । प्रत्यक्षस्यैव प्रतिवध्यत्वेन तस्या एव प्रतिवध्यविशेषणत्वादिति भावः। विशेषणज्ञानादेहेतुत्वेऽप्युक्तरीत्या तस्य प्रतिबन्धकसामग्रीप्रवेशे प्रयोजन विरहादावश्यकतत्प्रवेशविशेषदर्शनरूपतासम्पादनाय वह्निव्याप्यधूमवत्पर्वतकालीनेति । हेतुत्वेनेति । इदश्च मिश्रमतेन । उपाध्यायप्रभृतिभिः संशयप्रतिबन्धकतायामुत्तेजकत्वस्यैव
आलोकप्रकाशः मूले-साध्यवत्ताज्ञानत्वाव्यापकत्वादिति । अनुमितीयविधेयताप्रकारतयोरैक्यात् प्रत्यक्षीयविषयताया अनुमितिसाधारण्यासम्भवादिति भावः । वस्तुतस्तु तयोर्भद एव । अत एव लाघवोपनीतकाञ्चनमयत्वभानस्थले विधेयतावच्छेदकत्वं वह्नित्वस्यैव, न तु प्रकारतावच्छेदकीभूतकाञ्चनमयत्वस्येति सिद्धान्तः सङ्गच्छते । तथा च प्रत्यक्षीयविषयताया अनुमितिसाधारण्ये बाधकाभाव इति ध्येयम् । भट्टाचार्यास्तु विषयतावादे "इदं त्ववधेयम्" इत्युपक्रम्य "अस्तु विधेयत्वमुद्देश्यत्वं चातिरिक्तम् , तयोविषयतात्वे मानाभावः । पर्वतो वह्निमानित्यनुमितौ पर्वतवह्नयादिषु तथाविधप्रत्यक्षसाधारणविशेष्यताप्रकारतास्वीकारस्यावश्यकतया तत एव तादृशज्ञानस्यसविषयकत्वोपपत्तेः । प्रकारतादीनां तत्रानुपगमे तादृशानुमित्यादीनां बाधाद्यप्रतिवध्यत्व
For Private And Personal Use Only

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215