Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
'न च' रत्नमालिका एवं शङ्खः श्वेत इति चाक्षुषनिश्चयोत्पत्तौ सत्यां यत्र दोषसमवधानम् , तत्र तादृशनिश्चयसत्त्वे यदि दोषान्न शङ्खो न श्वेत इति चाक्षुषनिश्चयस्तदा तन्निर्वाहोऽपि, समानेन्द्रियजन्यविपरीतनिश्चयस्य प्रतिबन्धकत्वादेव । अत एव साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनमेव विरोधीत्यनेन मणिकृतां "दोषविशेषजन्यभ्रमे समानेन्द्रियजन्यलौकिकग्राह्याभावशानस्य विरोधिता नान्यविधविपरीतज्ञानस्य" इत्यभिधानं सङ्गच्छते । शङ्खो न श्वेत इत्यादिनिश्चयानन्तरं सति विशेषदर्शने चाक्षुषसामग्रीविगमे शङ्खः श्वेत इत्यादि मानसज्ञानमिष्यत एव । अस्तु वा तादृशमानसादिसाधारणं लौकिकनिश्चयान्यज्ञानत्वमेवानुमितिसाधारणं विपरीतनिश्चयप्रतिवध्यतावच्छेदकम् । यत्र सत्यपि चक्षुरादेः सन्निकर्षे कराद्यदर्शनसहितदूरत्वादिदोषादयं स्थाणुरित्यादि भ्रमः, तत्र करादिदर्शने सति नायं स्थाणुरित्यादिलौकिकनिश्चयो जायते । तत्रैव भ्रमोत्तरप्रत्यक्षे विशेषदर्शनहेतुतेत्याहुः । तन्न; विशेष
- नूतनालोकः तदंशेऽपि लौकिकत्वात्तदशायां शङ्खः श्वेत इति प्रत्यक्षानुत्पादनिर्वाहः । प्रतिबन्धकत्वादेवेति । तथा चात्र दोषस्याभावान्न तत्प्रतिबन्धकतया निर्वाह इति भावः । इष्यत एवेति । विशेषदर्शनेन शङ्खो न श्वेत इति निश्चयनाशे विशेषदर्शनेन प्रतिबन्धात्तादृशनिश्चयान्तरस्य चानुत्पत्त्या तादृशमानसोत्पादस्यावश्यकतया विना क्षणविलम्ब तदुत्पादोपगमेऽनुभवविरोधविरहादिति भावः। नन्वेवं विशेषदर्शनहेतुताविलयप्रसङ्ग इत्यत आह-यत्रेति । भ्रमोत्तरप्रत्यक्ष इति । भ्रमपदेन संशयस्यापि परिग्रहः । ननु तत्र भ्रमोत्पत्तिक्षणे न कथं तादृशलौकिकज्ञानम् ? विपरीतज्ञानोत्तरप्रत्यक्ष एव विशेषदर्शनस्य हेतुतया तदुत्पत्तिक्षणे प्रत्यक्षोत्पत्तौ तद्विरहस्याकिश्चित्करत्वात् । यदि च दूरत्वादिदोषेण प्रतिबन्धान्न तदानीं तदुत्पादापत्तिरिति मन्यते, तदा भ्रमोत्तरं विशेषदर्शनात् कथं तदुत्पत्तिस्तदानीमपि तदोषसत्त्वादिति चेन्न; विशेषदर्शनासहितस्यैव दूरत्वादेः प्रतिबन्धकत्वोपगमेनोभयोपपत्तेः । अस्तु वा तादृशदोषसमवधान
आलोकप्रकाशः अभावादिति । विपरीतनिश्चयस्यात्र प्रमात्वेन दोषाजन्यत्वादिति भावः । तादृशमानसोत्पादस्येति । विशेषदर्शनतृतीयक्षण इत्यादिः । उभयोपपत्तेरिति । दूरत्वादिदोषसत्त्वे विशेषदर्शनाभावदशायामप्रत्यक्षस्य तदशायां प्रत्यक्षस्य चोपपत्तेरित्यर्थः । विशेषदर्शनाभावविशिष्टदुरत्वादेः प्रतिबन्धकत्वे उत्तेजकत्वापत्तेर्लाघवाचाह--अस्तु वेति । तादृशदोषेति । दूरत्वमन्दान्धकारादिदोषेत्यर्थः । प्रत्यक्षेऽपीति।
For Private And Personal Use Only

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215