Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता चक्षुस्संयोगदशायामपि प्रतिबन्धकसत्त्वात् पर्वतो वह्निमानित्यनु मित्यादेरनुत्पादप्रसङ्गादिति वाच्यम् ; स्वावच्छेदकावच्छिन्नवह्निपर्वतसंयोगावच्छेदकावच्छिन्नत्वसम्बन्धेन पर्वतचक्षुस्संयोगादिविशिष्टवह्निचक्षुस्संयोगत्वादिनैव प्रतिबन्धकत्वस्वीकारेणोक्तापत्त्यनवकाशात् ।
न चात्र प्रतिवध्यतावच्छेदकसम्बन्धः प्रतिबन्धकतावच्छेदकसम्बन्धश्च कः ? न तावद्विधेयतासमवायाविति युक्तम् , तथा सत्येकपुरुषीयपर्वतचक्षुस्संयोगविशिष्टान्यपुरुषीयवह्निचक्षुस्संयोगसत्त्वे तयोर्वह्नयनुमित्यनुपपत्तेः। तत्पुरुषीयत्वनिवेशे च पुरुषभेदेन प्रतिवध्यप्रतिबन्धकभावबाहुल्यप्रसङ्ग इति वाच्यम् ; प्रतिवध्यतावच्छेदकसम्बन्धः समवायः, प्रतिबन्धकतावच्छेदसम्बन्धस्तु खाश्रयचक्षुस्संयुक्तमनःप्रतियोगिकविजातीयसंयोग इत्यङ्गीकारेणानुपपत्त्यभावात् । वस्तुतस्तु पर्वतचक्षुस्संयोगविशिष्टवह्निचक्षुस्संयोगविशिष्टविशेषणतावच्छेदकप्रकारकनिर्णयादे - रेव प्रकृते सामग्रीपदार्थतया प्रतिबन्धकतावच्छेदकसम्बन्धत्वमपि समवायस्यैव युक्तमिति चेन्मैवम् ; विशेषणतावच्छेदकप्रकारकनिर्णयादेः सामग्रीघटकत्वेऽपि प्रतिबन्धकतावच्छेदकशरीरे प्रयोजनाभावेनाप्रवेशाद्वयधिकरणधर्मावच्छिन्नसाध्याभावप्रमायां तादृशप्रतिबन्धकत्वस्यासत्त्वेनाव्याप्तिप्रसक्तेरेवाभावात्। ।
- नूतनालोकः अनुत्पादप्रसङ्गादिति । न चात्रेष्टापत्तिः । तदानीं वह्निपर्वतयोः प्रत्यक्षसम्भवेऽपि स्वावच्छेदकावच्छेद्यत्वसम्बन्धेन वह्निपर्वतसंयोगे चक्षुस्संयोगासत्त्वेन तत्प्रत्यक्षासम्भवेन वह्निपर्वतसंयोगानुमितेभिन्नविषयकतया तदुत्पत्तौ बाधकाभावादित्याशयः।
___ तपोरिति । यद्यप्यत्र पुरुषान्तरस्याप्यनुमित्यनुपपत्तिः सम्भवति; तथाप्येकत्र संयोगे तत्पुरुषीयत्वनिवेशेन सा वारयितुं शक्येति तदापत्तिर्नोद्भावितेति ध्येयम् । प्रतिबन्धकतावच्छेदकसम्बन्धस्त्विति । एतत्पक्षे प्रतिबन्धकावच्छेदकतावच्छेदकसम्बन्धः स्वाश्रयचक्षुःप्रतियोगिकत्वं बोध्यम् । आत्ममात्रसाधारण्यवारणायविजातीयेति । वैजात्यञ्च ज्ञानकारणतावच्छेदकतया सिद्धः परात्मसंयोगादिव्यावृत्तो जातिप्रयोजनाभावेनेति । विशेषणतावच्छेदकप्रकारकनिर्णयादिविरहदशायामनुमितिसामग्र्या एवाभावेन तदानीमनुमित्यापत्त्ययोगादिति भावः ।
आलोकप्रकाशः चक्षुःप्रतियोगिकत्वमिति । तथा च पर्वतचक्षुस्संयोगविशिष्टवह्निसंयोगत्वेनैव प्रतिबन्धकतेति ध्येयम् ।
For Private And Personal Use Only

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215