Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रस्नमालिका न च प्रत्यक्षविशिष्टत्वेन प्रतिबन्धकत्वं नोपेयते, किन्तु तत्पूर्वक्षणवृत्तित्वविशिष्टत्वेन, तथा च न काप्यनुपपत्तिरिति वाच्यम् ; एवं सति तादृशप्रतिबन्धकताया ज्ञानवैशिष्टयानवच्छिन्नतया ततस्तदव्यावृत्तेः। घटप्रत्यक्षशाब्दयोः पटप्रत्यक्षानुमित्योश्च सामग्रीसमवधानदशायां घटशाब्दाद्यापत्तेर्दुरित्वाञ्च । तत्र परस्परप्रतिबन्धेन कस्याप्यनुत्पत्त्या सामग्र्याः प्रत्यक्षपूर्ववृत्तित्वविशिष्टत्वासम्भवात् ।
न चैकविशिष्टापरत्वेनापि सामग्र्याः प्रतिबन्धकत्वं न सम्भवति, तथा सति खाश्रयसंयुक्तवृत्तित्वसम्बन्धेन पर्वतचक्षुःसंयोगादिविशिष्टवह्निचक्षुःसंयोगत्वादेरेवैकविशिष्टापरतारूपत्वाद्वह्निपर्वतसंयोगानवच्छेदकदेशावच्छेदेन वह्निपर्वतयोः
नूतनालोकः घटशाब्दाद्यापत्तेरिति । न च तवेष्टापत्तिः, प्रत्यक्षसामग्रीशरीरे भिन्नविषयकानुमितिसामग्र्यभावस्यापि घटकतया प्रतिबन्धकाभावेन सिद्धान्तेऽपि शाब्दाद्युत्पत्ती बाधकाभावादिति वाच्यम् ; प्रत्यक्षसामग्रीशरीरे तस्य घटकत्वेऽपि प्रतिबन्धकतावच्छेदकशरीरे तदप्रवेशात् । अन्यथा शाब्दसामग्र्यां भिन्नविषयकानुमितिसामन्यभावस्य, तत्र समानविषयकप्रत्यक्षसामग्र्यभावस्य, तत्र च भिन्नविषयकशाब्दादिसामग्र्यभावस्य प्रवेशनीयत्वेनानवस्थाप्रसङ्गात् । दुर्वारत्वादिति । तथा चागत्या एकविशिष्टापरत्वेनैव प्रतिबन्धकत्वस्य वक्तव्यतया निरुक्तज्ञानवैशिष्टयानवच्छिन्नतादृशप्रतिबन्धकतामादायाव्याप्तिर्दुवारैवेति भावः ।
आलोकप्रकाशः भावः। न काप्यनुपपत्तिरिति । तत्क्षणवृत्तित्वविशिष्टस्य तत्क्षण एव सत्त्वादिति भावः । व्याख्यायाम्प्रवेशनीयत्वेनेति । इदमत्र बोध्यम्-जातिसाङ्कर्यस्य ज्ञानयोगपद्यस्य चानभ्युपगततयोभयसामग्रीसत्त्वे केनचिदेकेनैव कार्येण भवितव्यम् । तत्र प्रतिबन्धकत्वादृते नान्यद्विनिगमकं सम्भवतीत्यावश्यक प्रतिबन्धकत्वम् । तत्रेयं व्यवस्था तान्त्रिकानुमता-प्रत्यक्षसामग्री अनतिरिक्तविषयिकायामनुमितौ शाब्दमतौ च प्रतिबन्धिका, विभिन्नविषयके शाब्देऽनुमितिसामग्री, तादृशे प्रत्यक्षे च शाब्दसामग्रीति । अनवस्थाप्रसङ्गादिति । अनवस्था चात्र प्रतिबन्धकतावच्छेदकस्य सामग्रीनिष्ठस्वघटकतात्वव्यापकसामग्रीत्वघटितधर्मावच्छिन्नप्रतियोगिताकाभावावच्छिन्नत्वकत्वम् । तथा चानन्तसामग्यभावादिघटितत्वात् प्रतिबन्धकतावच्छेदकधर्मस्य दुर्जेयता स्यादिति भावः । एकविशिष्टापरत्वेनैवेति । स्वाश्रयसंयुक्तवृत्तित्वादिसम्बन्धेन पर्वतचतुःसंयोगादिविशिष्टवह्निचक्षुःसंयोगत्वादिनेत्यर्थः । तथा च विशेषणविशेष्यभावे विनिगमनाविरहप्रयुक्तं गौरवं सोढव्यमेवेति भावः ।
For Private And Personal Use Only

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215