Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
'न च' रश्नमालिका
न चैवमपि
समानविषयकशाब्द सामग्रीप्रतिबन्धकतामादायाव्याप्तिताद
वस्थ्यम्, तदवच्छेदककोटौ योग्यताज्ञानादेः प्रवेशावश्यकतया व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया अपि तादृशज्ञानविधया तद्भटकत्वादिति वाच्यम्; स्वरूप- स्वावच्छेदकीभूतभेदप्रतियोगित्वान्यतरसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापकत्वस्य प्रतिवध्यतायां विवक्षणेन सामग्रीप्रतिबन्धकताव्यावृत्तेः । इत्थञ्च साध्याभावप्रमासामान्यान्तर्गतयत्किञ्चित्प्रमानिरूपितधर्मितावच्छेदकावच्छिन्न विशेष्यक साध्य वत्तानुमितेः क्वचिदनुत्पादेऽपि न क्षतिः ।
न चैवं सतीश्वरज्ञाने जन्यत्वाभावात्तद्विशेषरूपप्रतिवध्यतायां तत्साधारणसाध्यवत्ताज्ञानत्वव्यापकत्वासम्भवादसम्भव इति वाच्यम्; स्वरूपस्थाने स्वावच्छेद
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकः
शाब्दसामग्रीप्रतिबन्धकतामादायेति । समाने विषये प्रत्यक्षसामग्रया इव शाब्दसामग्रया एवानुमितिसामथ्र्यपेक्षया प्राबल्यात् प्रतिबन्धकता बोध्या । योग्यताज्ञानादेरिति । आदिना तात्पर्यज्ञानादिपरिग्रहः । प्रवेशावश्यकतयेति । अन्यथा योग्यताज्ञानादिशून्यकालेऽवशिष्टशाब्दसामध्या समानविषयकानुमितिप्रतिबन्धापत्तिरिति भावः । व्यधिकरणधर्मावच्छिन्नसाध्याभावप्रमाया इति । वह्निमत्पर्वतकालीनघटत्वेन वह्नद्यभाववान् पर्वत इति प्रमाया इत्यर्थः । केवलस्वरूपस्य व्यापकतावच्छेदकसम्बन्धत्वे लौकिकसन्निकर्षादिजन्यज्ञानान्तर्भावेन व्यापकत्वभङ्ग इत्यन्यतरविवक्षा | नन्वनुमितित्वव्यापकप्रतिवध्यतायां ज्ञानत्वावच्छिन्नत्वविवक्षणेनैव सामग्रीप्रतिबन्धकताव्यावृत्तिसम्भवेऽन्यतरसम्बन्धेन व्यापकत्वविवक्षणमयुक्तमित्यत आह-इत्थं चेति ।
सतीत्यर्थः ।
एवं सतीति । उक्तान्यतरसम्बन्धेन व्यापकत्वविवक्षणे तद्विशेषेति ।
प्रतिबन्धका भावजन्यतेत्यर्थः । असम्भव इति । न च नित्यसाधारणधर्मस्य जन्यतावच्छेदकतया लौकिकसन्निकर्षजन्यभिन्नत्वस्येव नित्यज्ञानान्य
आलोकप्रकाशः
व्यापकत्वभङ्ग इति । तदभाववसानिश्चयप्रतिवध्यताया इत्यादिः । तथा च कामिनीजिज्ञासादिप्रतिवध्यतामादायातिव्याप्तिः स्यादिति भावः । व्यावृत्तिसम्भव इति सामग्रीप्रतिवध्यताया अनुभवत्वव्याप्यजात्यवच्छिन्नतया ज्ञानत्वानवच्छिन्नत्वादिति भावः । हेतुमत्ताज्ञानासमानकालीनज्ञानव्यावृत्तये कालिकविशेषणताप्रवेशः ।
For Private And Personal Use Only

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215