Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
१५७ तनैः परिहृतम् । तथा च ज्ञानवैशिष्टयावच्छिन्नमेव तादृशं प्रतिबन्धकत्वमिति वाच्यम् ; विषयतानिष्ठस्वनिरूपकनिश्चयवैशिष्टयावच्छिन्नावच्छेदकताकान्यत्व एव तद्विशेषणपर्यवसानस्य पूर्वमुक्ततया ततस्तदव्यावृत्तेः।
न चोक्तप्रतिबन्धकताव्यावृत्तये ज्ञानवैशिष्टयानवच्छिन्नत्वविशेषणं पृथगुपादीयत इति वाच्यम् ; फलविशिष्टत्वेन प्रतिबन्धकत्वे यत्रानुमितिसामग्रीकाले स्वसामग्रीवशात् समानविषयकप्रत्यक्षं जातम् । तत्रानुमितिसामग्र्या अपि प्रत्यक्षविशिष्टतया अनुमिति प्रति प्रतिबन्धकत्वव्यवहारापत्तिरित्येकविशिष्टापरत्वेनैव तत्कल्पनस्यावश्यकतया तद्विशेषणस्याकिञ्चित्करत्वात्।।
नच यत्र प्रत्यक्षपूर्वकालीनानुमितिसामग्र्यामनुमितिसामग्रीत्वादिना अनुमिति प्रतिबन्धकत्वव्यवहारस्तत्र तादृशसामग्रीत्वावच्छिन्न प्रतिबन्धकत्वविषयकत्वान्नापादयितुं शक्यः । प्रत्यक्षविशिष्टत्वेन तादृशव्यवहारस्त्विष्यत एव । अन्यथा एकविशिष्टापरत्वेन प्रतिबन्धकत्वस्वीकारेऽपि पर्वतो वह्निमानित्यनुमितिजनकपरामर्शस्य
नूतनालोकः सम्बन्धेन स्वविशिष्टक्षणवृत्तित्वरूपम् । अतः प्रागभावाधिकरणक्षणप्रागभावानधिकरणक्षणाप्रसिद्धावपि न क्षतिः । उपस्थितिद्वयेति । उपस्थितिरत्र फलव्यापारयोर्बोध्या ।
ज्ञानवैशिष्टयानवच्छिन्नत्वेति । यद्यप्युक्तविशेषणोपादाने बाधज्ञानविशिष्टत्वेन प्रतिबन्धकत्वपक्षे साध्यवत्ताबुद्धित्वावच्छिन्ननिरूपिततादृशप्रतिबन्धकत्वाप्रसिद्धिः, तथापि तत्पक्षे निरुक्तस्वविशिष्टक्षणवृत्तित्वसम्बन्धावच्छिन्नज्ञाननिष्ठावच्छेदकताकान्यत्वरूपस्यैव तस्य विवक्षणान्नाप्रसिद्धिः, तत्पक्षे समवायघटितसामानाधिकरण्यस्यैव वैशिष्ट्यरूपत्वादित्यभिप्रायः । अत एव तद्विशेषणस्याकिश्चित्करत्वादित्यनुपदोक्तिरपि सङ्गच्छते । अनुमितिसामग्या अपीति । यद्यपि प्रत्यक्षप्राक्कालीनोदासीनेष्वप्युक्तरीत्या प्रतिबन्धकत्वव्यवहारापत्तिः सम्भवति, तथाप्युत्पादक एव प्रतिबन्धकत्वव्यवहारापत्तिरित्यन्तानिष्टतासूचनाय, वैशिष्ट्यमध्ये जनकत्वनिवेशेऽप्यतिप्रसङ्गतादवस्थ्यावेदनाय वा सामग्रीपर्यन्तानुधावनम् ।
आलोकप्रकाशः मूले-पृथगिति । पूर्वोक्तस्वरूपादतिरिक्तमित्यर्थः । यथाश्रुतमपीति यावत् । व्याख्यायाम्-अतिप्रसङ्गतादवस्थ्येति । परामर्शादिरूपानुमितिसामग्या अपि विशेषणशानादिविधया कथञ्चित् प्रत्यक्षजनकत्वसम्भवादिति भावः ।
For Private And Personal Use Only

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215