Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतन लोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता
जात्यनङ्गीकारे तु विशिष्टवैशिष्टयावगाहिविजातीयज्ञानत्वमेव जन्यतावच्छेदकं
बोध्यम् ।
नूतनालोकः
चैवमप्युपेक्षात्मक स्मृतेः संस्कारोत्पादवारणाय तत्तत्स्मृतिव्यक्तिभिन्नत्वस्य हेतुतावच्छेदकशरीरेऽवश्यं निवेशनीयत्वाद्गौरवं दुर्वारमेवेति वाच्यम्; अनुभवत्वेन तत्त्वे पुनः पुनः स्मरणाद् दृढदृढतरादिसंस्कारोत्पादानुपपत्तेरगत्या ज्ञानत्वेनैव हेतुत्वस्याभ्युपेयत्वात् । न च स्मरणोत्तरं न विजातीयं संस्कारान्तरमुत्पद्यते; अपि तु पूर्वतनसंस्कारे दैववशसम्पन्नझटित्युद्बोधकसमवधानरूपं दार्व्यमेव, चरमस्मृतिव्यक्तेरेव नाशकत्वेनान्तरालिकस्मृत्या संस्काराविनाशात् । ज्ञानत्वेन हेतुतापक्षे समानप्रकारकत्वेन नाशकता सम्भवेऽपि तस्याः प्रतिबन्धकत्वकल्पनाया आवश्यकतया गौरवानवकाशादिति वाच्यम्; झटिति स्मृतेर्देवाधीनत्वमुपगम्य विजातीयसंस्कारोत्पादानभ्युपगमे शास्त्राभ्यासादेरनुप योगप्रसङ्गादित्यत आह- अनुभवत्वेति । विजातीयज्ञानत्वमिति । वैजात्यन आलोकप्रकाशः
For Private And Personal Use Only
१५५
"
रूपत्वं वक्तव्यमिति सूचितम् । तत्तत्स्मृतिव्यक्तिभिन्नस्वस्येति । न चोपेक्षात्मकत्वरूपजातिविशेषावच्छिन्नभिन्नत्वनिवेशस्यानुभवत्वेन हेतुत्वपक्षेऽप्यावश्यकतया तत एवोक्त्तापत्तिवारणे तत्तत्स्मृतिव्यक्तिभिन्नत्वं नोपादेयमिति वाच्यम्; चाक्षुषत्वादिना साङ्कर्येणोपेक्षात्वस्य जातित्वासम्भवात् फला नुपधायकव्यक्तिभिन्नत्वनिवेशस्यैवावश्यकत्वादिति भावः । अनुपपत्तेरिति । अनुभवजन्यसंस्कारापेक्षया स्मरणादूदृढः, तदुत्तरक्षणस्मरणादितश्च दृढतरदृढतमाः संस्कारा जायन्त इत्यवश्यमेव स्वीकार्यम् । दाढ चोत्कर्षरूपो जातिभेदो झटिति स्मृत्युत्पादक प्रयोजकः । तथा चानुभवत्वेन हेतुत्वे तदनुपपत्तिः स्यादिति भावः । श्रभ्युपेयत्वादिति । तथा च गौरवं सह्यमेवेति भावः । न चैवं सति संस्कारस्य स्मृतिजन्यत्वावश्यकतया सिद्धान्तविरोधः शङ्कयः, तात्पर्यटीकायां प्रमाणप्रमेयेत्यादिप्रथम सूत्रेऽवयवविवेचन प्रस्तावे " स्मृतीनां स्वकार्यसंस्कारविरोधिनीनामसहभावात्" इति मिश्रोक्तेः । विस्तरस्त्वनुमितिगादाधर्या द्रष्टव्यः ।
ननु स्मरणानन्तरं स्मरणं न स्यात्, पूर्वस्मरणेन नष्टत्वादनुभवाभावेन संस्कारान्तरानुत्पादाच्चेत्यत आह- चरमस्मृतिव्यक्ते रेवेति । ननु तत्तद्वयक्तित्वेन नाशं प्रति हेतुत्वे गौरवमित्यत आह - शानस्वेन हेतुतापक्ष इति । तस्याः चरमस्मृतिव्यक्तः । प्रतिबन्धकत्वकल्पनाया इति । स्मृतिसंस्कारौ प्रतीत्यादिः । श्रावश्यकतयेति । अन्यथा चरम - स्मृत्यनन्तरमपि स्मरणापत्तेरिति भावः । प्रत्यक्षानुमितिमात्रवृत्तीति । इतरबाधाद्युपनीतरक्तत्वादि

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215