Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तरप्रकाशटिप्पण्योपबृंहिता राविशिष्टविषयकसंस्कारादेव विशिष्टवैशिष्टयस्मरणाञ्च विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वे व्यभिचार इति वाच्यम् ; इच्छादिसाधारणतत्प्रकारकसंशया
नूतनालोकः . दित्यन्वयः । रक्तदण्डमिच्छामि, रक्तदण्डं द्वेष्मीत्याकारकेच्छाद्वेषसाक्षात्कारेच्छात्वादिप्रकारकेच्छाद्वितीयक्षणोत्पन्नेच्छात्वादिनिर्विकल्पकादिच्छातृतीयक्षण एवोत्पत्स्यते, तत्पूर्वक्षण एव जनकज्ञानं नश्यतीति तत्र व्यभिचारः । यदि चेच्छात्वादिनिर्विकल्पकेऽपि विशिष्टविषयप्रकारेणेच्छादिकं भासते, तथा च तदेव निर्विकल्पकमिच्छाद्यंशे विशिष्टवैशिष्टयबोधात्मकरक्तत्वविशिष्टदण्डविषयिणीत्याद्याकारकभिच्छासाक्षात्कारपूर्व स्थास्यतीति न तत्र व्यभिचारः । अत एव नरसिंहाकारकं तन्निर्विकल्पकमिति सिद्धान्त इत्युच्यते, तदापि यत्र विशिष्टविषयकफलसाधनताज्ञानं प्रथमम् , तदुत्तरं च फलेच्छा, तदनन्तरं च विशिष्टोपायविषयिणीच्छा, तत्रेच्छात्वनिर्विकल्पकरूपे विशिष्टविषयकेच्छासाक्षात्कारे, एवं द्विष्टसाधनताज्ञानानन्तरजातफलद्वेषजन्योपायद्वेषविषयकसाक्षात्कारे च व्यभिचारो दुर्वार एव, द्विक्षणस्थायिनो ज्ञानस्य तत्पूर्वक्षण एव नाशादिति भावः । कृतिसाक्षात्काराव्यवहितपूर्व च ज्ञानस्य विनश्यदवस्थास्यापि सत्त्वं न सम्भावितमिति सूचयितुं कृतिसाक्षात्कारे व्यभिचारं दर्शयति-कृतेश्चेति । अत्रापि विशिष्टविषयोपधानेनेत्यनुषज्यते । तत्प्रकारकेति । विशेषणतावच्छेदकाप्रकारकेत्यर्थः। विशेषणज्ञानस्याप्युक्तरीत्यैव हेतुत्वमवसेयम् । न च ज्ञानत्वनिवेशेऽनुबुद्धसंस्काराद्विशिष्टवैशिष्टयावगाहिप्रत्यक्षापत्तिः, स्मृतावेवोद्वोधकस्य हेतुतया प्रत्यक्षे च तस्याकिञ्चित्करत्वादिति वाच्यम् ; अगत्योद्बोधकासमव
आलोकप्रकाशः तत्र व्यभिचार इति । इच्छादिसाक्षात्कारे व्यभिचार इत्यर्थः । व्यभिचारो दुर्वार एवेति । तथाच कचिन्नरसिंहात्मकत्वकल्पनेन व्यभिचारवारणेऽपि सर्वत्र तत्प्रकल्पनाया असम्भवाद्वयभिचारोद्धारो दुर्घट एवेत्याशयः। न सम्भावितमिति । कृत्युत्पत्तिक्षण एव नाशादिति भावः । एतद्विशेषमभिप्रेत्यैव मूले कृतेश्चेति व्यासेन लिखनमिति द्रष्टव्यम् । ननु विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया तद्विना विषयविशिष्टकृत्यादिसाक्षात्कार एव न भवितुमर्हतीत्यगत्या तत्पूर्व विषयस्मरणमेव कल्पनीयम् । तथा च विशेषणतावच्छेदकप्रकारकज्ञानत्वावच्छिन्नस्यापि न तत्र व्यभिचार इत्यत आहविशेषणज्ञानस्यापीति । विशेषणज्ञाननाशेऽपि विशेषणविषयकाद्विशिष्टविषयकसंस्कारादेव विशिष्ट
For Private And Personal Use Only

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215