Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५४ 'नव' रत्नमालिका न्यत्वेनैव हेतुत्वापगमात् । वस्तुतस्तु अनुभवं प्रत्येव हेतुत्वस्य नियमतः कृति - साक्षात्कारपूर्वं विषयस्मृतेश्च कल्पनान्निश्चयत्वेन हेतुत्वेऽपि न क्षतिः । अनुभवत्वनूतनालोकः Acharya Shri Kailassagarsuri Gyanmandir धानविशिष्टसंस्कारत्वाभावस्यावच्छेदककोटौ प्रवेशेन तदापत्तेर्वारणीयत्वात् । विस्तरस्त्वनुमितिगादाधर्यामनुसन्धेयम् । उद्बोधकानामननुगततया तदभावसहस्रस्य निवेशनीयतया महागौरवाल्लघुरूपेण कारणतासिद्धौ तन्निर्वाहकस्मरणकल्पनागौरवस्य फलमुखत्वेनादोषत्वादाह-- वस्तुतस्त्विति । हेतुत्वस्येति । विशेषणतावच्छेदकप्रकारकधिय इत्यादिः । इच्छाद्वेषसाक्षात्कारे व्यभिचारस्योक्तरीत्या कथनिद्वारणसभवात् । कृतिसाक्षात्कारे तमुद्धरति - नियमत इति । यत्र यत्र कृतिसाक्षात्कारस्तत्र कृतिद्वितीयक्षणे विशिष्टविषय कस्मृतिं कल्पयित्वा तदनन्तरक्षण एव कृतिसाक्षात्कारोपगमादित्यर्थः । न च विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुतया विशिष्टस्मृतेः पूर्वं तत्कल्पनस्यावश्यकतया कृतेर्विनाशात् साक्षात्कारानुपपत्तिरिति वाच्यम्; अनुभवं प्रत्येव विशेषणज्ञानस्य हेतुत्वात् । न चैवमपि कृतित्वनिर्विकल्पकविषयस्मरणयोर्युगपदुत्पादासम्भवात् क्रमेण तदुभयोत्पत्तेरावश्यकतयोतानुपपत्तिर्दुर्वारैवेति वाच्यम्; विषयस्मरणस्यैव कृतित्वविषयकत्वोपगमेनोपपत्ती तन्निर्विकल्पकस्यानावश्यकत्वात् । अनादौ संसारे सर्वदैव कृतित्वविषयकसम्भवेन कृतिसाक्षात्कारजनकविषयस्मृतौ तद्भाने बाधकाभावात् । न चैवं सत्यन्यत्रापि निर्विकल्पकोच्छेदः, अपूर्वचैत्रत्वादेः प्राथमिकविशिष्टबुद्धिपूर्वं तत्स्मरणासम्भवेन तन्निर्विकल्पकस्यावश्यकत्वात् । यत्र पटादिचाक्षुषसामग्रीकाले विशेषणज्ञानेतर घटादिप्रत्यक्षसामग्री, तत्र द्वितीयक्षणे पटादिचाक्षुषोत्पत्त्या तदुत्तरं घटत्वादिविशिष्टधीनिर्वाहाय घटत्वादिनिर्विकल्पकस्यावश्यकत्वाच्च । नन्वनुभव चतुष्टयसाधारणी जातिरप्रमाणिकी, ज्ञानत्वेनैव स्मृतिसंस्कारहेतुतासम्भवात् । न च ज्ञानत्वेन हेतुत्वे स्मृतिजन्य नानासंस्कारव्यक्तिकल्पनापत्त्या गौरवमिति वाच्यम्; फलमुखत्वेन तस्यादोषत्वात् । न आलोकप्रकाशः विषयकस्मरणोत्पत्तेरिति भावः । संस्कारस्वाभावस्येति । कालान्तरे उद्बोधका समवहितसंस्काराद्विशिष्टवैशिष्ट्या वगा हिस्मरणनिर्वाहायात्र भेदोपेक्षा । उद्बोधकसमवहिते संस्कारे च विशेषणाभावाद्विशिष्टसंस्कारत्वाभावः सुलभः । उक्तरीस्थेति । यदि चेत्यादिना अनुपदोक्तप्रकारेणेत्यर्थः । कथञ्चित् नरसिंहाकारकत्वमुपगम्य प्रसिद्धस्थलेऽपि तदावश्यकतां दर्शयति-यत्रेति । पटादिचाक्षुषोत्परयेति । एतेन तत्क्षणे स्मृतिकल्पना न सम्भवतीति पटचाक्षुषस्यैव घटत्वशे निर्विकल्पक For Private And Personal Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215