Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतना लोकटीका तथ्यकाशटिप्पण्योपबृंहिता
नव रक्तो दण्डो न वेति संशयानन्तरं रक्तदण्डवानिति निश्चयस्यैवानुत्यादोऽनुभवसिद्धः स च विशेषणसन्देहस्यौचित्यावर्जनीयत्वादुपपद्यते । निश्चयोसंशयसमध्यभावस्यापेक्षितत्वात् । रक्तदण्डवान्न वेति विशिष्टसंशयस्य तूत्पाद एवेति निश्चयत्वेन हेतुतायां साधकविरहो बाधकसत्त्वं चेति वाच्यम् ; संशयस्य विशिष्टवैशिष्ट्यबोधजनकत्वे दण्डो रक्तो न वेत्यादिसंशयाद्रक्तत्वतदभावाद्युभय विशिष्टदण्डादिवैशिष्ट्यावगाहिबोधापत्तेः । न चेष्टापत्तिः, तादृशज्ञानtree दण्डादौ धर्मिणि विरुद्धोभयप्रकारकतया रक्तत्वादिनिश्चयत्वासम्भवात, विशेष्यान्तरविशेषणतापन्नधर्मिकसंशयस्य चानुभवविरुद्धतया तत्र संशयत्वोपगमासम्भवान्च, केवलं विशेष्ये विशेषणमिति रीत्या रक्तदण्डवानिति ज्ञानेऽप्युक्तसंशयः कार्यसहवृत्तितया प्रतिबन्धकः । न च विशेषणसन्देहाधीनविशिष्टसन्देहानुपपत्तिः, दण्डत्वादिसामानाधिकरण्येन रक्तत्वनिश्चयरूपकोटितावच्छेदनूतनालोकः
१५१
बुद्वौ घटो नास्तीत्याकारिकायां प्रतियोगिनि प्रकारीभवतो घटत्वादेः प्रतियोगितावच्छेदकतयैव भानमिति तत्र घटत्वादिप्रकारकज्ञानापेक्षानियमः । दण्डो नास्ति रक्तो नास्तीत्यादिज्ञानदशायां नियमतो रक्तदण्डो नास्तीत्यादिज्ञानोत्पादविरह एवोक्तविशिष्टवैशिष्यो विशेष गतावच्छेदकप्रकारक विशेषणधीहेतुता कल्पक इति । अधिकमन्यत्रानुसन्धेयम् ।
बाधकसत्त्वं चेति । विशेषणसन्देहस्थले विशिष्टसन्देहोत्पत्त्या निश्चयत्वेन कारणतायां व्यभिचारादिति भावः । संशयस्येति । संशयसाधारणज्ञानत्वावच्छिन्नस्येत्यर्थः । नन्वेवं रक्ततदभावाद्युभयविशिष्टदण्डादिवैशिष्टया वगाहिबोधापत्तिवारणसम्भवेऽपि विशेष्ये विशेषणमिति रीत्या दण्डांशे रक्तत्वतदभावावगाहिबोधापत्तिदुर्वारैवेत्यत आहकेवलमिति । ज्ञानेऽपीति । अपिना रक्तत्वाभाववद्दण्डवानिति ज्ञानसमुच्चयः, न च तत्र आलोकप्रकाशः
For Private And Personal Use Only
मणिकारदीधितिकारोभयमतानुसारेणोक्तहेतुतास्वीकारे युक्तिमाह – दण्डो नास्तीत्यादि । रक्तत्वादिधर्मितावच्छेदकावच्छिन्न विशेष्यकरक्तत्वादिप्रकारकज्ञानत्वेन
यद्वा
कारणत्वे
युक्तिमाह - दण्डो नास्तीत्यादि । विशिष्टवैशिष्ट्यानवगाहिनोऽपि रक्तदण्डवानिति ज्ञानस्य सम्भवाद् रक्तदण्डो नास्तीति प्रतीतिपर्यन्तानुधावनम् । अन्यन्त्रेति । विशिष्टवैशिष्ट्य - बोधविचारादावित्यर्थः ।

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215