Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 166
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका तत्प्रकाश टिप्पण्योपबृंहिता शात्, साध्यतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकस्य इति ज्ञानविषयत्वस्य महानसीयवान् वह्निमान् वह्निमहानसीयवानित्यादिज्ञानीय प्रकारतावच्छेदकतापर्याप्त्यनुयोगितानवच्छेदक वात् । अथैवं सति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाव्याभावप्रमाया अ समानविषयकप्रत्यक्षसामग्रीविधया स्वसमानधर्मितावच्छेद ककसाध्यवत्तानुमिति सामान्यप्रतिबन्धकत्वादव्याप्तिः, दण्डो रक्तो न वेति संशयानन्तरं रक्तदण्डवानय मित्यादिविशिष्टवैशिष्ट्या वगाहिबोधानुदयेन तादृशबोधं प्रति विशेषणतावच्छेदक प्रकारकनिर्णयत्वेन हेतुत्वस्यावश्यकतया तस्या अपि वह्नयादिज्ञानविधया तादृश सामग्री घटकत्वात् । Acharya Shri Kailassagarsuri Gyanmandir आलोकप्रकाशः १४ नूतनालोकः " तावतिव्याप्तेः । एकैकसंसर्गेण रूपत्वावगाहिसाध्यवत्ताज्ञानसामान्यं प्रति साध्याभाव प्रमाया अप्रतिबन्धकत्वात् न चोक्तव्यापकतावच्छेदकसम्बन्धघटकावच्छेदकता वैशि grस्य सामानाधिकरण्य- स्वावच्छेदकसम्बन्धतावच्छेदकावच्छिन्नावच्छेदकताकत्वोभय रूपत्वविवक्ष गादेकैकसम्बन्धेन, रूपत्वावगाहिनिरुक्तज्ञानव्यावृत्तिरिति वाच्यम्; एव मपि कालिकसमवायोभयसम्बन्धेन रूपत्वविशिष्टवतस्तादात्म्येन साध्यत्वे उक्तहेता वतिव्याप्तेर परिहारात् । तत्र पूर्वोक्तरीत्या साध्याभावप्रमायाः साध्यवत्ताज्ञानप्रतिबन्ध कत्वादिति परास्तम् । पर्याप्त्यवच्छेदकधर्मविवक्षणेनैव पूर्वोक्ताप्रतिबध्यज्ञानव्यावृत्तेः वह्निर्महानसीयइति ज्ञानविषयत्वस्येति । प्रकारतासम्बन्धेन तादृशज्ञानस्येत्यर्थः । वह्निर्महानसी साध्यवत्ताबुद्धित्वावच्छिन्नत्वस्य निवेशेऽनुमितित्वाद्यवच्छिन्नोक्त प्रतिवध्यता मादाय दोषाप्रसक्तेराह - एवं सतीति । व्यापकत्वनिवेशे सतीत्यर्थः । निर्णयत्वेन हेतुत्वावश्यक तयेति । इदच हेतुत्वं दीधितिकारानुमतम् । न तु मणिकार मिश्राद्यनुमतम् । यथ रक्तत्वायंशे निर्धर्मितावच्छेदककतद्विशिष्टवैशिष्टद्य बोधे तत्प्रकारकज्ञानत्वेनैव हेतुता For Private And Personal Use Only साध्यतावच्छेकतावच्छेदकतावच्छेदकसम्बन्धप्रकारतावच्छेद अपरिहारादिति । न च कतावच्छेदकतावच्छेदकसम्बन्धयोरैक्यविवक्षणात् प्रतीकारः शङ्कयः, तथा सति निरवच्छिन्न साध्यतावच्छेदककस्थलेऽव्याप्त्यापत्तेरिति हृदयम् । अङ्गीकारादिति । तथा च दण्डो रक्तो न वेति संशयानन्तरं विशिष्टवैशिष्ट्या वगाहिबोध इ एव । यदि नेष्यते, तदा वक्ष्यमाणरीत्या संशयसामग्र्याः प्रतिबन्धकत्वादेव स वारणीय इति तदाशयः

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215