Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
'न च' रस्नमालिका न चैवं सति महानसीयवह्वयादिसाध्यकव्यभिचारिण्यतिव्याप्तिः, तत्र महानसीयवान् वह्निमान् , वह्निमहानसीयवानित्यादिज्ञानसाधारणसाव्यवत्तानुमितित्वव्यापकत्वस्य कामिनीजिज्ञासादिप्रतिवध्यतायामेव सत्त्वादिति वाच्यम् ; साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकप्रकारताकत्वविवक्षणादुक्तशानव्यावृत्तेर तिव्याप्त्यनवका
नूतनालोकः धर्मितावच्छेदकनिष्ठनिरवच्छिन्नावच्छेदकत्वाप्रसिद्धेरिति वाच्यम् ; किश्चिद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताकविशेष्यताकप्रमाया एव विवक्षणेनादोषात् ।।
साध्यतावच्छेदकताव्यापकावच्छेदकताकप्रकारताकत्वविवक्षणे वाहवह्निमहानसीयवानिति । अस्मिन् ज्ञाने महानसीयत्वं वह्नित्वापेक्षया धर्मितावच्छेदकं बोध्यम् । प्रकारताकत्वविवक्षणादिति । न च जातित्वादिना अयोगोलकत्वाद्यवगाहिज्ञानव्यावृत्त्यर्थं स्वसमानधर्मितावच्छेदककत्वं स्वनिरूपितधर्मितावच्छेदकतापर्याप्यनुयोगितावच्छेदकावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकविशेष्यताकत्वरूपमेव विवक्ष्यताम् । तथा च महानसीयवह्निमद्भिन्नं महानसीयवह्नयभाववदित्यादि प्रमाया अपि सामान्यान्तर्गततया तत्समानधर्मितावच्छेदककसाध्यवत्तानुमित्यप्रसिद्धयैव महानसीयवह्नयादिसाध्यकस्थलेऽतिव्याप्तिवारणसम्भवे विफलमेवोक्तविवक्षणमिति वाच्यम् ; एवं सति कपिसंयोगाभाववन्मूलावच्छिन्नो वृक्षो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताककपिसंयोगाभाववानिति प्रमाया अपि सामान्यान्तर्गतत्वापत्त्या पर्याप्तिघटितनिरुक्तस्वसमानधर्मितावच्छेदककत्वस्य विवक्षितुमशक्यत्वेनोक्तविवक्षणस्यावश्यकत्वात् । एतेनोक्तस्थले समवायसम्बन्धेन महानसीयत्वं स्वरूपसम्बन्धेन वह्नित्वं चावगाहमानसाध्यवत्ताज्ञानस्याव्यावृत्त्यातिव्याप्तिः । न च येन येन सम्बन्येन यस्य यस्य साध्यतावच्छेदकता, तत्तत्सम्बन्धावच्छिन्नतत्तन्निष्ठावच्छेदकताकत्वय साध्यतावच्छेदकताकत्वपर्यवसितस्य साध्यप्रकारतायां विवक्षणाददोषः । अत्र व्याप्यता स्वरूपसम्बन्धावच्छिन्ना, व्यापकता तु स्वनिरूपितावच्छेदकताविशिष्टत्वसम्बन्धावच्छिन्ना । वैशिष्ट्यञ्च समानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेनेति वाच्यम्; एवमपि कालिकसमवायोभयसम्बन्धेन रूपत्ववतः समवायेन साध्यत्वे जलत्वादि
आलोकप्रकाशः इष्टत्वात् । निरवच्छिन्नावच्छेदकताकविशेष्यताशालिप्रमामादायैव सर्वत्र लक्षणस्य सूपणादत्वादिति ।
For Private And Personal Use Only

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215