Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतन लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता
एव तथात्वेनानुयोगिता विशेषसम्बन्धावच्छिन्नतदवच्छेदकत्वस्य बाधनिश्चयादन्यत्रासत्त्वान्नासम्भवावकाशः । प्रतियोगिता वैशिष्ट्यं च स्वसमानेत्यादि व्यापकतासम्बन्धेन, अधिकरणता अवच्छेदकता चावच्छेदकता सम्बन्धेनेति । अथवा कारणतावच्छेदकसम्बन्धेन स्वावच्छेदकावच्छिन्नाधिकरणे उत्तरक्षणावच्छेदेन विद्यमानाभावीय कार्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताविशिष्टान्यविषयता रूपकार्यतासम्बन्धेन साध्यवत्ताज्ञानत्वव्यापिका या अभावप्रकारता, तद्विशिष्टान्यस्वस्य प्रमा सामान्ये विवक्षणान्न कोऽपि दोषः । प्रतियोगितावैशिष्ट्यं पूर्ववत् । प्रकारतावैशिष्ट्यमनुयोगिता विशेष सम्बन्धावच्छिन्नावच्छेदकतासम्बन्धेनेति । इयमेव रीति वाभास सामान्यलक्षणादावनुसर्तव्येति दिक् ।
अथात्र स्वरूपसम्बन्धरूपं साध्यवत्ताज्ञानत्वावच्छिन्नत्वमेव प्रतिवध्यतायां विवक्षितुमुचितम् । न तु व्यापकत्वरूपम्, तथा सत्यसम्भवापत्तेः । कृतिसाध्येष्ठनूतनालोकः
तादृशविषयत्वाप्रसिद्धेः सामानाधिकरण्यसम्बन्धपरित्यागः । एतत्पक्षे व्यापकतावच्छेदकसम्बन्धात्मक निरूपकत्वस्य वक्ष्यमाणकार्यताविलक्षणस्य वक्तुमशक्यतया तस्या अपि प्रवेशनीयत्वे गौरवादाह - अथवेति । अभावप्रकारतेति । अभावेति प्रकारताविशेषपरिचायकम् । न च विषयताया अपि स्वरूपसम्बन्धरूपतया प्रतियोगिता विशिष्टान्यविषयत्वाप्रसिद्धिः, बाघनिश्चयाभावत्वाद्यवच्छिन्नविषयताया बाघ निश्चयाभावघटोभयत्वाद्यवच्छिन्नविषयत्वानतिरिक्तत्वादिति वाच्यम्, विषयतायाः पदार्थान्तरत्वादित्यभिप्रेत्य द्विमित्युक्तम् । वस्तुतस्तु विषयतायाः पदार्थान्तरत्वे तुल्ययुक्त्या कार्यताया अपि तथात्वमौचित्यावर्जनीयमित्यन्यतर पक्षपातोऽनुचित एवेति ध्येयम् । विषयत्वादीनामतिरित्वे युक्तिरन्यतोऽवगन्तुं शक्यत इति नेह वितन्यते ।
कृतिसाध्येति । कृतिसाध्यज्ञानविधया इष्टसाधनताज्ञानविषया च हेतुत्वसम्पादनार्थं पाके विशेषणद्वयोपादानम्, प्रतिवध्यतायां विषयित्वावच्छिन्नत्वस्यापि निवेशे त्वाह – गौरवाच्चेति । अनाहार्यत्वादेर्निवेशनीयत्वादिति भावः ।
-
For Private And Personal Use Only
१४३
आलोकप्रकाशः
वच्छेदेन विद्यमानाभावप्रतियोगितात्वेन तस्या अपि ग्रहणसम्भवादित्यर्थः । वक्तुमशक्यतयेति । निरूपकत्वस्य प्रतियोगितारूपस्य बाघनिश्चयाभावविषयक साध्यवत्ताज्ञानासाधारण्यादिति भावः । अभिप्रेत्येत्यनेन सूचितमस्वरसमाविष्करोति - वस्तुतस्त्विति ।

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215