Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपहिता
Acharya Shri Kailassagarsuri Gyanmandir
१४१
साध्याभावप्रमा सामान्ये
स्वविषयीभूताभावप्रतियोगितावच्छेदकीभूता ये ये सम्बन्धाः, प्रत्येकं तत्तत्संसर्गक साध्यवत्ताज्ञानत्कव्यापकप्रतिवध्यतानिरूपितप्रतिबन्धकत्वाभाव कूटवत्त्वस्य साध्यवत्ताज्ञाने स्वीय मुख्यविशेष्यतानिरूपितप्रकारतावृत्तिसम्बन्धसंसर्गकत्वस्य वा विवक्षणीयतया सर्वसामञ्जस्यम् । वृत्तित्वं च स्वावच्छिन्नत्वावच्छिन्नप्रतियोगित्वनिष्ठा वच्छेद कताकनिरूपकत्वनिष्टसांसर्गिकविष - यतानिरूपितत्वसम्बन्धेन । वस्तुतस्तु साध्यतावच्छेदकसम्बन्धेन साध्यतावच्छेदकविशिष्टसाध्यवत्ताज्ञानसामान्यप्रतिबन्धकत्वाभाव एव विवक्षणीयः । ज्ञानं च स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्ध संसर्गकत्वेन विवक्षणीयमित्युक्तिस्तु तथाविवक्षायां कथञ्चित् साध्याभावपद सार्थक्यं सम्भवतीत्यभिप्रायेणेति ।
अथैवमप्यसम्भवः, प्रतिबध्यतायाः प्रतिबन्धकस्वरूपतया कस्या अपि तस्याः साध्यवत्ताज्ञानत्वव्यापकत्वासम्भवात्, घटत्वविशिष्टवह्निमान् पर्वत इति निश्चयनिष्ठाया घटत्वेन वयभाववानिति ज्ञानप्रतिवव्यताया अपि प्रतिवध्यतात्वादिना व्यापकत्वादसम्भवप्रसक्त्या यत्किञ्चिद्रूपेण तद्विवक्षणासम्भवात् । स्वावच्छेदकविषयितासम्बन्धेन प्रतिवध्यताव्यक्तेर्व्यापकत्व विवक्षणे पर्वतो वह्निमान् घटत्वविशिष्टवह्निमांश्चेति ज्ञाननिष्ठयोः प्रतिवध्यत्वव्यक्त्योः प्रतिवध्यस्वरूपयोरैक्येन घटत्वेन वह्नयभाववान् पर्वत इति निश्चय निरूपित प्रतिवव्यतावच्छेदकत्वस्य वह्निमत्पर्वतविषयिता सामान्ये ऽप्यक्षतत्वादसम्भवता दवस्थ्यम् ।
न च जन्यतासम्बन्धेन प्रतिबन्धकत्व घटकाभाव एव साध्यवत्ताज्ञानत्वव्याप कत्वविवक्षणान्न दोषः, वह्नचभाववान् पर्वत इति निश्चयत्वावच्छिन्नाभावस्यैवोक्तसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापकतया तत्प्रतियोगित्वाभावस्य घटत्वेन वह्नय
नूतनालोकः
प्रमीयतादृशविषयिताश्रयप्रतियोगितावच्छेदकसम्बन्धतया तद्व्यावृत्तेः । लाघवादाह - साध्यवत्ताज्ञान इति । ततोऽपि लाघवादाह - वस्तुतस्त्विति । कथञ्चिदिति । साध्यतावच्छेदकसम्बन्धावच्छिन्न प्रतियोगिता का भावनिवेशे तात्पर्य ग्राहकत्वाभ्युपगमेनेत्यर्थः । तथा विवक्षायां तादृशाभावानिवेशे समवायाद्यवच्छिन्नवह्नयाद्यभावप्रमामादायासम्भवापत्तेः ।
For Private And Personal Use Only
प्रतिबन्धकत्वघटकाभाव एवेति । कारणीभूताभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वरूपत्वादिति भावः । बाधनिश्वयाभावान्यभेदेति । यद्यप्यभावान्यभेदस्याप्यभाव

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215