Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता नूतनालोकः हार्यत्वस्य निर्वक्तुमशक्यत्वेऽप्यव्यवहितोत्तरत्वसम्बन्धावच्छिन्नतत्तद्धर्मावच्छिन्नविशेष्यकतत्तद्धर्मावच्छिन्नाभावादिप्रकारकनिश्चयत्वावच्छिन्नावच्छेदकताकेच्छाजन्यतावद्भिन्नत्वरूपस्य विरोधितावच्छेदकरूपभेदभिन्नस्याननुगतस्यैव तस्य तत्तन्निश्चयप्रतिवध्यतावच्छेदकत्वमगत्या वक्तव्यम् । अथवा तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्रकारकानाहार्यत्वं नाम तद्धर्मावच्छिन्नविशेष्यकतद्वर्मावच्छिन्नप्रकारकत्वावच्छिन्नज्ञाननिष्ठावच्छेदकताकजन्यतासम्बन्धेनेच्छाविशिष्टान्यत्वम् । इत्थं चोक्तांशिकाहार्यस्य वह्नित्वावच्छिन्नप्रकारकत्वानवच्छिन्नतया न वह्नयभाववत्तानिश्चयप्रतिवध्यत्वानुपपत्तिरिति ।। इति द्वितीयालोकः ॥ आलोकप्रकाशः विरोधिनिश्चयनिष्ठावच्छेदकताकजन्यताया निरुक्तांशिकाहार्ये सत्त्वादिति भावः । तत्तगुर्मावच्छिन्नाभावादीति । आदिपदेन तत्तद्धर्मावच्छिन्नाभावव्याप्यावच्छेदकधर्मादेः परिग्रहः । निश्चयत्वावच्छिन्नेति । तन्निवेशाभूतले घटाभाववत्त्वांशे आहार्यात्मकेन वह्निव्यायधूमवान् पर्वत इति परामर्शन घटिता या सामग्री तदुत्तरं जायमानस्य भूतलं घटवदित्यनाहार्यप्रत्यक्षस्य भिन्नविषयकानुमितिसामग्रीत्वावच्छिन्ना या भूतलं घटाभाववदिति निश्चयात्मकपरामर्शनिष्ठावच्छेदकता, तन्निरूपकेच्छाजन्यत्वसत्त्वेऽपि न क्षतिः ॥ इति द्वितीयालोकप्रकाशः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215