Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
'न च' रत्नमालिका भाववान् पर्वत इति प्रमायां सत्त्वादिति वाच्यम् ; एवमपि बाधनिश्चयाभावान्यभेद-तादृशाभावावृत्त्यभावयोरभावमात्राधिकरणकतया अधिकरणस्वरुपयोर्बाधनिश्चयाभावत्वेन कारणतया तत्प्रतियोगिनि घटत्वेन वह्नयभाववानिति शाने प्रतिबन्धकत्वस्यैव सत्त्वादसम्भवापत्तेः ।
न च निरूपकत्वसम्बन्धेन साध्यवत्ताज्ञानत्वव्यापिका या कारणता, अनुयोगिताविशेषसम्बन्धावच्छिन्नतदवच्छेदकत्वस्यैव विवक्षणान्न दोषः, बाधनिश्चयाभावान्यभेदत्वादिना कारणत्वाभावादिति वाच्यम् ; कारणतायाः पदार्थान्तरत्वे कार्यतारूपप्रतिवध्यताया अप्यतिरिक्तस्वादुक्तपरिष्कारस्यानावश्यकत्वात् , स्वरूपसम्बन्धविशेषरूपत्वे तस्या बाधनिश्चयाभावान्यभेदत्वाद्यवच्छिन्नाधेयत्वानतिरिक्ततया तादृशभेदत्वस्यापि तदवच्छेदकत्वाक्षतेस्तद्दोषतादवस्थ्यादिति चेत्, सत्यम् । तस्याः स्वरूपसम्बन्धविशेषरूपत्वेऽपि प्रकृते कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणे तत्पूर्वक्षणावच्छेदेन विद्यमानाभावीयकारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताविशिष्टान्यविषयतारूपत्वविवक्षया बाधनिश्चयाभावत्वाद्यवच्छिन्नाविषयताया
नूतनालोकः मात्राधिकरणकत्वादभावान्येत्येव वक्तुं शक्यम् , तथाप्यभावान्यभेदस्यानन्ताभावाधिकरणकस्याधिकरणात्मकत्वे गौरवादतिरिक्तत्वमेवेत्यभिप्रायेणेत्थमभिहितम् । तत्प्रतियोगिनीति । घटत्वेन वह्नयभाववान् पर्वत इति ज्ञानस्यापि बाधनिश्चयाभावान्यत्वाद् बाधनिश्चयाभावावृत्तित्वाच्चेति भावः ।
अनुयोगिताविशेषेति । अभावीयानुयोगितेत्यर्थः। विवक्षणादिति । प्रतिबन्धकत्वपदेनेत्यादिः । अनावश्यकत्वादिति । अतिरिक्तत्वपक्षे कार्यतायामेव व्यापकत्वस्य शक्यनिवेशनादिति भावः। आधेयत्वानतिरिक्ततयेति । तादृशाधेयत्वस्यापि स्वरूपसम्बन्धविशेषात्मकत्वादिति भावः । तस्याः कारणतायाः। अन्यत्रेति शेषः । तथात्वेन कारणतात्वेन । व्यापकतासम्बन्धेनेति । द्वित्वाद्यवच्छिन्नबाधनिश्चयाभावनिष्ठा या प्रतियोगिता, तदादाना
आलोकप्रकाशः मूले-विषयतारूपत्वविवक्षयेति। उपलक्षणमेतत् , प्रतियोगितादिरूपत्वविवक्षाया अपि सम्भवात् । बाधनिश्चयाभावत्वाद्यवछिन्नविषयताया एवेति । एवकारेण बाधनिश्चयाभावान्यभेदत्वाद्यवच्छिन्नविषयताया व्यवच्छेदः । कार्याधिकरणे आत्मनि बाधनिश्चयाभावान्यभेदो नास्तीति प्रतीतेः सत्त्वेन तस्या निरुक्तप्रतियोगिताविशिष्टत्वात् । व्याख्यायाम् -तदादानादिति । पूर्वक्षणा
For Private And Personal Use Only

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215