Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
it
www.kobatirth.org
'न च' रत्नमालिका
नूतनालोकः
इत्यादिवचनविरोधेन प्रारब्धकर्मनाशकताया वक्तुमशक्यतया झटिति भोगद्वारा प्रारब्धसकलकर्मक्षपणार्थं तस्यावश्यमपेक्षणीयत्वात् । न च तत्त्वज्ञानस्य कर्मनाशवे तस्य भगवत्प्रसादरूपपुण्योत्पादकत्वानुपपत्तिः, एककार्यं प्रति नाशकत्वोत्पादकत्वयोर्विरोधात् । न चेष्टापत्तिः, नवविधभक्त्यन्तर्गतस्यात्मनिवेदनशब्दितस्य तत्त्वज्ञानस्य भगवद्भक्तित्वानुपपत्तेः, भगवत्प्रसादहेतुव्यापारस्यैव भक्तिसामान्यलक्षणत्वात् । स्पष्टं चेदं न्यायरत्नावल्यामिति वाच्यम् ; विहितकर्मजन्यत्वस्यानुगतस्य वक्तुमशक्यतया न तदवच्छिन्ननिरूपितजन्यतावच्छेदिका निखिलनाश्यसाधारणी जातिः । येन तस्या - स्तत्त्वज्ञाननाश्यतावच्छेदकत्वं स्यात्, तथापि तत्त्वज्ञाननाश्यतावच्छेदकजातिः स्वजन्य पुण्यविशेषव्यावृत्तैवेति न तत्त्वज्ञानस्य पुण्यविशेषजनकत्वानुपपत्तिः । इत्थन विश्वनाथादिदर्शनजन्य पुण्यस्यापि ज्ञाननाश्यत्वं निर्वहतीति ध्येयम् । वस्तुतस्तु आलोकप्रकाशः
परमेश्वरे दृष्टे सतीत्यन्वेति । तथा च तत्त्वज्ञानेन कर्मक्षये जन्माधीनकर्मासम्भवादपवर्गो भवतीति । अवश्यमेव भोक्तव्यमिति । प्रायश्चित्तादिना नाशयितुं नैव शक्यमित्यर्थः । स्मृतिरूपमिदं वचनम् । अत्र पूर्वार्धोत्तरार्ध योर्वैपरीत्येनापि पाठो दृश्यते । प्रारब्धकर्मनाशकताया वक्तुमशक्यतयेति । अत एवोपनिषद्भाष्ये - " यानि विज्ञानोत्पत्तेः प्राक्तनानि जन्मान्तरे चाप्रवृत्तफलानि ज्ञानोत्पत्तिसहभावीचि क्षीयन्ते कर्माणि" इत्युक्तम् । भगवत्प्रसादरूपपुण्येति । ईश्वरप्रसाद एव पुण्यम् ईश्वरकोप एव पापम् तयोस्तद्रूपताया: "फलमत उपपत्तेः" इत्यधिकरणे
}
,
बादरायणसम्मतत्वादिति मताभिप्रायेणेदम् । न च मनोनिष्ठत्वानुपपत्तिः, मायापरिणामरूपयोस्तयोरन्तःकरणनिष्ठत्वाभावादिति वाच्यम् ; तदीयविहितनिषिद्ध कर्मजन्ययोस्तयोस्तदीयमनोवच्छेदेनैव मायापरिणामरूपत्वस्वीकारेण अवच्छेदकतासम्बन्धेन मनोनिष्ठत्वोपपत्तेः । स्पष्टं चेदं न्यायरत्नावल्यामिति बोध्यम् । नाशकत्वोत्पादकत्वयोर्विरोधादिति । अन्यथा कार्यमात्रोत्पत्त्युच्छेदापत्तेरिति भावः । नवविधभक्तीति ।
आह वस्तुस्त्विति ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इत्युक्तप्रकारेण भक्तेर्नवविधत्वं बोध्यम् । ननु वेदबोधितकर्तव्यताकत्वमनुगतं
अविधेयतयेति ।
विहितकर्मत्वं कृत्यसाध्यत्वादिति भावः ।
For Private And Personal Use Only
वक्तुं शक्यत इत्यत ज्ञानिनामपि

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215