Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपहिता
नूतनालोकः
Acharya Shri Kailassagarsuri Gyanmandir
૧૨૩
क्वान्यतमत्वस्य दुर्ज्ञेयत्वात् । घटाभाववद्भूतलमित्याद्याहार्यज्ञानस्यापि निरुक्तबाधात्वापत्या तत्कालीनभिन्नविषय कानुमित्यादिसामग्रीकालीने च्छाजन्यस्य भूतलं घटाभाववदित्यादिप्रत्यक्षस्यानाहार्यत्वानुपपत्तेश्च अनवस्थाप्रसङ्गेनानाहार्यत्वस्य बाधात्वशरीरे प्रवेशयितुमशक्यत्वात् । नापि प्राह्मबुद्धिप्रतिबन्धकत्वं तत्; इच्छाकालीनतदभाववत्तानिश्चयस्येच्छानुत्तरतद्वत्ताबुद्धिं प्रति प्रतिबन्धकत्वसम्भवेऽपि भूतलं नीलघटवदिति बुद्धिनिष्ठघटत्वावच्छिन्नप्र का रताशालिबुद्धित्वावच्छिन्नप्रतिवध्यतानिरूपको यो नीलघटाभाववदिति निश्चयः, तत्कालीनभिन्नविषयकानुमितिसामग्री कालीनेच्छाजन्यस्य भूतलं घटवदिति ज्ञानस्याहार्यत्वापत्तेः । स्वीयप्रकारतावच्छेदकधर्मपर्याप्तावच्छेदकताकआलोकप्रकाशः
शरीरे प्रवेशः । न तु घटत्वपटत्वादिरूपावच्छेदकभिन्नरूपेणेति न दुर्ज्ञेयतेत्यत आह- घटाभावव भूतलमित्यादीति । अनवस्थाप्रसङ्गेनेति । अनवस्था चात्रान्यतमत्वनिष्ठानाहार्यत्वानवच्छिन्नबाधाशब्दार्थनिष्ठस्वघटकभिन्नत्वरूपा । न च तत्रेच्छाजन्यत्वाभावमात्रस्य प्रवेशान्न तत्प्रसङ्गः । एवमपि समानविषयकप्रत्यक्षसामग्रीकालीनेच्छाजन्यस्य भूतलं घटाभाववदित्यनुमित्यात्मकनिश्चयस्यानन्तरमिच्छाजन्यस्य भूतलं घटवदित्याहार्यज्ञानस्य तत्त्वापत्त्या तन्मात्रस्य तत्र प्रवेशयितुमशक्यत्वादिति भावः । न चानुमितित्वानवच्छिन्नेच्छाजन्यत्वाभावस्य विवक्षणान्नेयमापत्तिरिति वाच्यम् ; एवमपि समानविषयकप्रत्यक्षसामग्रीकालीनेच्छा जन्यस्य भूतलं घटाभाववदिति शाब्दस्यानन्तरं जायमानस्य घटाद्याहार्यज्ञानस्य तत्त्वापत्तेः । यद्यपि जन्यतायां शाब्दत्वानवच्छिन्नत्वमपि विवक्ष्यते, तथापि यत्र विषयविशेषे समानविषयकप्रत्यक्षसामग्रीदशायां प्रत्यक्षान्यज्ञानं जायतामितीच्छयैव तद्भूतलं तद्घटाभाववदिति शाब्दानुमिती, न तु शाब्दत्वादिप्रकारकेच्छया तत्र तादृशशाब्दाद्युत्तरमिच्छया जायमानस्य तद्भूतलं तद्वय्वदिति ज्ञानस्य तत्त्वापत्तिः तादृशस्थले तादृशानुमितिसाधारण परोक्षत्वावच्छिन्नं प्रत्येव तादृशेच्छाया हेतुत्वात् । न च परोक्षत्वावच्छिन्नत्वस्यापि निवेशात् प्रतीकारः शङ्कयः ; भिन्नविषयकानुमित्यादिसामग्रीकालीनेच्छाजन्यं यद्भूतलं घटाभाववदिति प्रत्यक्षम्, तदनन्तरं जायमानाहार्यस्य तत्त्वापत्तेः । आहार्यपरोक्षज्ञानानभ्युपगमेनेच्छा - जन्यतायाः प्रत्यक्षत्वावच्छिन्नतया तत्र तदनवच्छिन्नत्वविवक्षणासम्भवादिति ध्येयम् । ग्राह्यबुद्धिप्रतिबन्धकत्वमिति । ग्राह्यतावच्छेदकावच्छिन्नप्रकारताशालिबुद्धित्वघटितधर्मावच्छिन्नप्रतिबध्यता
For Private And Personal Use Only
निरूपितप्रतिबन्धकत्वमित्यर्थः । अतो नोदासीनज्ञानसाधारण्यम्, न वा भिन्नविषयकप्रत्यक्षप्रतिबन्धकानुमित्यादिसामग्रीसाधारण्यम्, सामग्रीप्रतिवध्यतायाः प्रत्यक्षत्वावच्छिन्नाया ज्ञानत्वान वच्छिन्न

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215