Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतना लोकटीका-तप्रकाशटिप्पण्योपबृंहिता
वश्यकत्वात्। वह्नयभाववान् हृद इत्यनाहार्यनिश्चयस्य स्वप्रतिवध्यत्वापत्ति
१३५
नूतना लोकः
त्वज्ञानत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहः शङ्कयः अनुत्तरत्वनिवेशपक्षेऽपि तस्य तुल्यत्वात् । वस्तुतस्तु अनुत्तरत्वप्रतियोगिकोटिप्रविष्टविरोधिनिश्चयेऽनाहार्यत्वमवश्यं निवेशनीयम् । अन्यथा आहार्यविरोधिनिश्चयोत्तरं तद्वत्ताबुद्वचुत्पादात्, तत्स्थलीयसामग्रीबलादनाहार्यविरोधिनिश्चयोत्तरमपि तादृशबुद्धयापत्तेर्दुर्वारत्वात् । इत्थञ्च प्रतिवध्यदिश्यननुगतं गुरुभूतमनुत्तरत्वमपहाय तन्निवेशनमेव लाघवादुचितमिति । ननु हृदो वह्निमान् वह्नयभाववद्भिन्नो हृदः, हदे न वह्नथभावः, ह्रदवृत्त्यभावप्रतियोगी न वह्निः, हृदवृत्तिभेदप्रतियोगितानवच्छेदको वह्निरित्यादिबुद्धीनामेकरूपेण वहयभाववान् हृद इति निश्चयप्रतिवध्यत्वनिर्वाहाय विषय निवेशावश्यकत्व प्रदर्शनेन परिहरति-- वह्नयभाववान् हृद इति । विषयनिवेशोऽप्यावश्यक इति । तथा च तादृश
"
विरोधिनिश्चयानुत्तरत्वनिवेशनमेवोचितमित्याशङ्कां
For Private And Personal Use Only
आलोकप्रकाशः
प्रतिवध्यप्रतिबन्धकभावस्य वक्तव्यत्वादिति भावः । विनिगमनाविरह इति । न च महानसीयत्वविशिष्टतया वह्नित्वाद्यनुपस्थितिदशायामपि प्रतीयमानस्य महानसीयवह्नयभावादेः प्रतियोगितायां यथा धर्मिविशेषणतापन्नयोर्महानसीयत्ववह्नित्वयोर्मिंथो विशेषणविशेष्यभावानापन्नयोरेवा वच्छेदकत्वं प्रत्येकं तादृशधर्मयोरतिप्रसक्तत्वेऽपि यत्र कस्मिन्नवच्छेद्ये नानाधर्माणामवच्छेदकत्वं तत्रावच्छेदकसमुदायानतिप्रसक्त्यैवावच्छेदकता निर्वाहः, सम्बन्धादिभेदेनावच्छेदकताया भेदेऽपि नावच्छेद्यभेदः, अवच्छेद्यप्रतीतिनिरूपितावच्छेदकनिष्ठ प्रकार तानिरूपितविषयताभेदेनैव तद्भेदात्, महानसी वह्निर्नास्तीति प्रतीतौ च महानसीयत्ववह्नित्वप्रकारकसमूहालम्व नव्यावृत्त वह्नयादिविषयताया ऐक्यात् ; तथा प्रकृतेऽपि धर्मिविशेषणतापन्नयोर्मियो विशेषणविशेष्यभावानापन्नयो रेवानाहार्यत्वज्ञानत्वयोः प्रतिवध्यतावच्छेदकत्वमिति न विनिगमनाविरह इति वाच्यम्; अनाहार्यत्वसहितज्ञानत्वेन धर्मिणो युगपज्ज्ञाने एकतरस्यापरधर्मितावच्छेदकत्वभानमावश्यकम्, समूहालम्बन विलक्षण निर्धर्मिता बच्छेदककोभयमानस्याप्रामाणिकत्वादित्यनाहार्यत्वधर्मितावच्छेदकतापन्नज्ञानत्वप्रकारिकाया धर्मितावच्छेदकतापन्नानाहार्यत्व कारिकायाश्व धर्मिविषयताया भेदेनावच्छेद्यभेदावश्यकत्वात् । स्पष्यं चैतत् सत्प्रतिपक्षगादाधर्याम् | आंशिकाहार्यानम्युपगमेऽप्याह -- वस्तुस्थिति । जन्यतावच्छेदकविषयितेति । जन्यतावच्छेदकविषयिताप्रवेशे भगवदिच्छायाः कार्यत्वावच्छिन्नं प्रत्येव
ज्ञानत्व

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215