Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
'न' रत्नमालिका वारणाय विषयनिवेशोऽप्यावश्यकः । अन्यत् स्वयमूह्यमिति ।
इति द्वितीयावली ॥ .- -
नूतनालोकः बुद्धीनामगत्या विभिन्नरूपेणैव प्रतिबन्धकत्वस्य वक्तव्यतया अनुत्तरत्वनिवेशनं विफलमेवेति भावः। अन्यत् स्वयमूह्यमिति । अयं भावः-अथ किमिदमनाहार्यत्वम् ? न तावजन्यतासम्बन्धेनेच्छाविशिष्टान्यत्वम् , जन्यज्ञानसामान्यस्यैव भगवदिच्छाजन्यतया .असंग्रहापातात् । नापि जन्यतावच्छेदकविषयितासम्बन्धेन तद्विशिष्टान्यत्वम् ; समानाकारकज्ञानेषु विषयिताभेदस्याप्रामाणिकतया संग्राह्यानाहार्यासंग्रहापत्तेः, विषयित्वावच्छिन्नजन्यतासम्बन्धेन तद्विशिष्टान्यत्वं तदित्यपि न, इच्छाविरहविशिष्टानुमितिसामग्रीत्वादिना भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकत्वकल्पनापेक्षया तादृशानुमितिसामग्रीकालीनप्रत्यक्षादाविच्छाया हेतुकत्वकल्पनमेव लाघवादुचितमिति तादृशप्रत्यक्षस्याप्याहार्यत्वप्रसङ्गात् । एतेन भगवदिच्छामादाय दोषवारणाय कार्यत्वानवच्छिन्नजन्यतानिवेशेऽपि न निस्तार इति बोध्यम् । नापि बाधाकालीनेच्छाजन्यभिन्नत्वम् , तत्र बाधात्वस्य निर्वक्तुमशक्यत्वात् । तथाहि-तद्धि न ग्राह्याभावनिश्चयत्वम् ; ग्राह्याभावव्याप्यवत्तानिश्चयासंग्रहात्। न वा ग्राह्याभावतद्वयाप्यतदवच्छेदकधर्मप्रकारकनिश्चयान्यतमत्वम् ; व्याप्यवत्तानिश्चयादीनां बहुविधानामननुगतत्वात्तत्तद्रूपेणान्यतमत्वशरीरप्रवेशावश्यकतया .अनन्तभेदघटितनिरु
आलोकप्रकाशः । जनकतया नोक्तदोष इति भावः। लाघवादिति । इच्छाया उत्तेजकत्वे कारणसमुदायात्मक सामग्रीघटककारणेषु विनिगमनाविरहेण प्रत्येकं विशेषणत्वापत्त्या प्रतिबन्धकताबाहुल्यप्रसङ्गादिति भावः । बहुविधानामिति । व्याप्यतावच्छेदकभेदेनेत्यादिः । तत्तद्रूपेण तत्तद्वयाप्यतावच्छेदकादिघटितरूपेण । न च भेदकूटावच्छिन्नभेदात्मकस्यान्यतमत्वस्य तद्वयक्तित्वेनैव निवेशान्न दोष इति वाच्यम् ; एवं सति यावत्यस्तदभाववत्त्वादिनिश्चयप्रतिवध्यव्यक्तयस्तावदन्यतमत्वव्यक्तरेव प्रतिवध्यतावच्छेदकत्वौचित्येन प्रतिवध्यतावच्छेदकशरीरेऽनाहार्यत्वादिनिवेशस्यैवानावश्यकत्वात्तत्तद्रूपेण व्याप्यवत्तानिश्चयादीनामग्रहणे तद्वयक्तित्वेनापि निरुक्तान्यतमत्वव्यक्तेर्ग्रहणासम्भवाञ्चेति भावः ।
ननु स्वनिरूपितव्यापकत्वनिष्ठप्रकारताघटितपूर्वोक्तसम्बन्धेन ग्राह्याभावत्वावच्छिन्नविशेष्यताविशिष्टनिश्चयत्वेन ग्राह्याभाववत्तानिश्चयानां स्वनिरूपितविशेष्यतावच्छेदकतावच्छेदकधर्मघटितपूर्वोक्तसम्बन्धेन ग्राह्याभावत्वावच्छिन्नप्रकारताविशिष्टनिश्चयत्वेनावच्छेदकधर्मदर्शनानामन्यतमत्व
For Private And Personal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215