Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपधुंहिता
नूतनालोकः स्याप्रामाणिकत्वेऽपि न क्षतिरिति ध्येयम् । न च नियताहार्यत्वं स्वविरोधिधर्मधर्मितावच्छेदककस्वप्रकारकज्ञानत्वम्, अनियताहार्यत्वन्तु निरुक्तबाधाकालीनेच्छाजन्यत्वम् , तत्रानियताहार्यत्वाभावस्यैव प्रतिवध्यताद्यवच्छेदककुक्षौ प्रवेशो न तु नियताहार्यत्वाभावस्यापि, प्रयोजनाभावादिति वाच्यम् ; अवच्छेदकावच्छेदेन जलवान् ह्रद इति निश्चयकालीनस्य वह्नयभाववजलवत्कालीनह्रदो वह्निमानिति ज्ञानस्यानाहार्यत्वापत्तेः। तादृशज्ञानस्याहार्यत्वेन जलवान हृद इति निश्चयस्यानाहार्यवह्नयभाववजलवद्विषयकनिश्चयविशिष्टत्वरूपप्रतिबन्धकतावच्छेदकानाक्रान्ततया बाधापदेन ग्रहणासम्भवात् । न च ग्राह्यधर्मितावच्छेदकावच्छिन्नविशेष्यकग्राह्यतावच्छेदकधर्मावच्छिन्नप्रकारताकानुमित्यवृत्तिरूपावच्छिन्नविषयकनिश्चयस्यैव बाधापदेन विवक्षणान्न दोषः । वृत्तित्वश्च स्वावच्छिन्नविषयकानुमित्यव्यवहितोत्तरत्वसम्बन्धेन ।
आलोकप्रकाशः प्रकारताकानुमितित्वघटितत्वादिति भावः । अनाहार्यत्वानुपपत्तेरिति । न चेष्टापत्तिः, तथा सति तादृशबुद्धेर्जलवान् ह्रद इति निश्चयप्रतिबध्यत्वापत्तेः, तादृशज्ञानानन्तरं वह्नयभाववत्ताबुद्धथनापत्तेश्च । न च केवलजलवत्तानिश्चयत्वेनैव प्रतिबन्धकत्वं कल्प्यते, न तु ज्ञानविशिष्टज्ञानत्वेनेति शङ्कयम् ; गौरवात्तादृशहदे वह्निसाधने जलवद्धदस्य हेत्वाभासत्वापत्तेश्चेति भावः। अव्यवहितोत्तरत्वसम्बन्धेनेति । वह्निमान् हद इति निश्चयकालीनभिन्नविषयकानुमितिसामग्रीकालीनेच्छाजन्यस्य वह्नयभाकव्याप्यवान् हद इति ज्ञानस्यानाहार्यत्वसम्पत्तये स्वावच्छिन्ननिरूपितविषयितायाः सम्बन्धत्वोपेक्षा । अनाहार्यत्वाद्यनिवेशप्रयुक्तलाघवादुभयत्रानुमितीति । यत्तु ज्ञानविशिष्टत्वमनाहार्यत्वम् । ज्ञानवैशिष्ट्यञ्च तादात्म्य-स्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वोभयसम्बन्धेन । प्रतियोगिता च स्वविशिष्टज्ञानकालीनेच्छाजन्यत्वसम्बन्धावच्छिन्ना। ज्ञाने स्ववैशिष्ट्यञ्च स्वविशिष्टानुमित्यवृत्तिरूपावच्छिन्नविषयकत्व-स्वविशिष्टप्रतिवध्यतानिरूपितप्रतिबन्धकताविशिष्टत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वोभयसम्बन्धेन । अनुमितौ स्ववैशिष्ट्यं स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितस्वीयप्रकारतावच्छेदकावच्छिन्नप्रकारताकत्वसम्बन्धेन। वृत्तित्वञ्च स्वावच्छिन्नविषयकानुमित्यव्यवहितोत्तरत्वसम्बन्धेन । प्रतिवध्यतायां स्ववैशिष्ट्यं स्वविशिष्टानुमितिनिष्ठभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन । अनुमितौ स्ववैशिष्ट्यं पूर्ववत् भेदप्रतियोगितावच्छेदकतास्वरूपसम्बन्धेन। प्रतिबन्धकताविशिष्टत्वं स्वावच्छेदकीभूताभावप्रतियोग्युपहितत्वसम्बन्धेन । इत्थञ्च द्वितीयसम्बन्धमहिम्ना आहार्याद्यात्मक
For Private And Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215