Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२.
'नच' रत्नमालिका यत्तु सत्प्रतिपक्षग्रन्थे विरोधिनिश्चयानुत्तरतद्वत्ताबुझिस्वावच्छिन्नं प्रति विरोधिनिश्चयस्य प्रतिबन्धकत्वमुक्तम् , तद्रीत्या व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभाववान् वह्नयभाववानिति निश्चयस्य स्यानुसरतद्वत्ताबुद्धित्वावच्छिन्नं प्रति प्रतिबन्धकन्वकल्पनमे गेचितम्, प्रतिवध्यतावच्छेदककोटावनाहार्यत्वादेरनिवेशनीयतया लाघवात् । एवं व्यधिकरणधर्मा मच्छिन्नप्रतियोगिताकवनयभावधान् पर्वत इति निश्चयस्यापि । अत्रोत्तरचं स्ववृत्तिकृतिमत्त्व खवृत्तिप्राग
नूतनालोकः अन्यथा तत्तच्छरीरावच्छिन्नबाधनिश्चयविशिष्टत्वेन प्रतिबन्धकत्वपक्षेऽपि यत्र भूतशरीरावच्छेदेन बाधनिश्चयानन्तरक्षणे भूतावेशः, तदुत्तरक्षणेऽभिभाव्यशरीरावच्छेदेन तद्वत्ताबुद्धयापत्तेरवारणात् । अथवा तत्तत्पुरुषीयत्वं प्रतिबन्धकतावच्छेदककोटावुपादीयते, तावतापि शरीरापेक्षया पुरुषाणामल्पत्वेन लाघवानपायात्। इत्थश्च भूताद्यन्तर्भावेण न प्रतिबध्यप्रतिवन्धकभावः, प्रयोजनाभावादित्याहुः ।
सत्प्रतिपक्षग्रन्थ इति । "न भवत्येव तावद्यावदप्रामाण्यं न गृह्यते, अगृहीताप्रामाण्यस्यैव विशेषदर्शनस्य विरोधित्वात्” इति रत्नकोशकारमतपरिष्कारस्थदीधितिपतिव्याख्यानावसर इति शेषः । नन्वत्र स्वध्वंसाधिकरणक्षणध्वंसानधिकरणीभूतो यः क्षणः, तद्वृत्तित्वसम्बन्धेन विरोधिनिश्चयविशिष्टान्यत्वरूपमेवानुत्तरत्वं प्रतिवध्यतावच्छेदकं वाच्यम् , एवश्च ध्वंसाधिकरणक्षणध्वंसानधिकरणक्षणाप्रसिद्धया स्वत्वस्य सम्बन्धशरीरप्रवेशावश्यकतया प्रतिबन्धकताभेदप्रसङ्ग इत्यत आह-अत्रेति । व्यवहिताव्यव हतपूर्ववृत्त्यन्यदीयज्ञानव्यावृत्तिर्दलप्रयोजनं
आलोकप्रकाशः सम्बन्धेन तादृशरूपादावनुदयप्रसङ्गात् । कार्यायवहितप्राक्क्षगावच्छेदेन बाधाभावघटितसामग्यास्तत्रासत्वात्। तत्क्षणस्यावच्छेद्याधिकरणतादृशरूपासम्बन्धितया तादृशरूपादिनिष्ठबाधाभावाधिकरणत्वानवच्छेदकत्वात् । व्याख्यायाम्-प्रयोजनाभावादिति । आत्मनिष्ठप्रत्यासत्या भूतादितद्वत्ताबुद्धि प्रति बाधनिश्चयविशिष्टत्वेन प्रतिबन्धकत्वकल्पनेनैव भूतादेधिनिश्चयसत्त्वे तद्वत्ताबुद्धथनुदयनिर्वाहादिति भावः।।
मूले-स्वानुत्तरतद्वसाबुद्धित्वावच्छिन्नं प्रतीति । प्रतिवध्यतावच्छेदकधर्मस्य तद्वत्ताबुद्धित्वव्याप्यत्वनिर्वाहाय तद्वत्ताबुद्धि त्वनिवेशनम्। इदञ्च व्यायधर्मावच्छिन्नजनकसामग्या एव सहकारित्वमित्यभिप्रायेण । अत एव सत्प्रतिपक्षलक्षणे उन्नायकत्वदले प्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नजन्यत्वं भट्टाचार्यैर्निवेशितम् । अत्र प्रतिवध्यता
For Private And Personal Use Only

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215