Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 140
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता नूतनालोकः प्रतियोग्य नाधारत्वविशिष्टसमयस्य वा क्षणपदार्थत्वाङ्गीकारात्तत्र च तस्याघटकत्वात् । ध्वंसप्रतियोगिनोरेकक्षणावृत्त्योरधिकरणं स्थूल एव कालः, न तु क्षण इति स्ववृत्तिध्वंसप्रतियोग्यनधिकरणत्वस्य तत्र सुघटत्वात् । न च क्षणिकपदार्थानङ्गीकारेण यादृशविशेषणविशिष्टस्य क्षणमात्रस्थायिता तादृशविशेषणविशिष्टकर्मादेरेव क्षणतया उक्तलक्षणमसम्भवग्रस्तमेव, समयमात्रस्यैव स्ववृत्तिध्वंसप्रतियोग्याधारत्वादिति वाच्यम् ; यतः प्रतियोग्यनधिकरणत्वं हि न प्रतियोग्यधिकरणभिन्नत्वम् , किन्तु प्रतियोग्यधिकरणता विरहः, प्रतियोगिविरह एव वा। तथा चोपान्त्यादिक्षणावच्छेदेन स्ववृत्तिध्वंसप्रतियोग्याधारस्यापि कर्मादेरन्यक्षणावच्छेदेन तद्विरहवत्त्वं सूपपादमेवेति । न च स्ववृत्तिध्वंसप्रतियोग्यनाधारत्वं यदि तादृशाधारताप्रतियोगिकोऽभावः, तादृशप्रतियोगिविरहो वा विवक्ष्यते, तदा स्ववृत्तिध्वंसप्रतियोगिपूर्वविनष्टपदार्थाधारताविरहवत्त्वं सर्वदैव कर्मादेरित्यतिप्रसङ्गात्तादृशाधारतात्वाद्यवच्छिन्नाभाव एव विवक्षणीयः । तथा च महाप्रलयेऽव्याप्तिः, तवृत्तिध्वंसप्रतियोग्याधारतात्वादेः स्वसमनियतध्वंसप्रतियोग्याधारतात्वापेक्षया गुरुत्वेन तदवच्छिन्नाभावाप्रसिद्धः। महाप्रलयस्य क्षणत्वाभाव इष्ट एवेति तु न युक्तम् ; तथा सति चरमध्वंसाधिकरणक्षणप्रसिद्धचा तदुत्पत्तावुक्तलक्षणाव्याप्तेरिति वाच्यम् ; गुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिका यावन्तो ध्वंसास्तावद्विशिष्टत्यस्य अधिकरणतावदधिकरणताविशिष्टत्वपर्यवसितस्यैव क्षणत्वरूपत्वात् । तदुक्तं सामान्यलक्षणाशिरोमणौ-"स्ववृत्तिध्वंसप्रतियोग्यनाधारत्वं स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिकयावद्ध्वंसविशिष्टसमयत्वं वा” इति । अत्र प्रथमलक्षणं गुरोरवच्छेदकत्वपक्षे । आलोकप्रकाशः पदार्थकल्पनाप्रयुक्तगौरवादाह-स्ववृत्तिध्वंसेति । अधिकरणतावदधिकरणताविशिष्टत्वपर्यवसितस्येति। अधिकरणतायामधिकरणतावत्त्वञ्च तादात्म्य स्वसमानाधिकरणेत्यादिभेदवत्त्वोभयसम्बन्धेन । स्वाधिकरणत्वं स्वसमानाधिकरणध्वंसप्रतियोगिप्रतियोगिकध्वंसत्वसम्बन्धेन । भेदप्रतियोगितावच्छेदकता निरूपकतासम्बन्धेन । अधिकरणतावैशिष्ट्यं स्वरूपसम्बन्धेन । तथा च नाननुगम इति भावः । स्ववृत्तिध्वंसप्रतियोगिपूर्वविनष्टप्रतियोगिकध्वंसवैशिष्ट्यस्य कर्मादौ सर्वदा सत्त्वाद्यावत्त्वं ध्वंसविशेषणम् । प्रलयेऽपि घटाद्यात्मकस्वप्रागभावध्वंसानधिकरणत्वाद्यावद्ध्वंसविशिष्टत्वमप्रसिद्धमतः स्ववृत्तिध्वंसप्रतियोगिकत्वं यावत्त्वविशेष्यतावच्छेदकतया निवेशितम् । समयत्वं वेति । विषयितालक्षगवैशिष्ट्यं द्विक्षणस्थायिनोऽपि यावद्ध्वंसविषयकज्ञानादेरिति कालिकसम्बन्धात्मकवैशिष्ट्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215