Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
१२१ भावप्रतियोगित्व-स्वसामानाधिकरण्यैतत्त्रितयरूपम् । प्रागभावानङ्गीकारे तु वध्वंसवृत्तित्वमेव स्ववृत्तिप्रागभावप्रतियोगित्वस्थाने वाच्यम् , तेन नाननुगमः। एवं विरोधिव्याप्यवत्तास्थलेऽपीति शानविशिष्टज्ञानत्वेन प्रतिबन्धकत्वमेवाप्रामाणिक
नूतनालोकः बोध्यम् । प्रागभावानङ्गीकारे विति । अयमाशयः-प्रागभावो नाभ्युपगन्तव्यः, प्रमाणाभावात् । इहेदानी घटप्रागभाव इति प्रत्यक्षस्यासिद्धः। तत्पूर्वत्वतदुत्तरत्वव्यवहारस्तु न तत्प्रागभावकालीनत्व-तत्कालीनप्रागभावप्रतियोगित्वविषयकः, अपि तु तदुत्पत्तिकालीनध्वंसप्रतियोगित्व-तदधिकरणकालध्वंसाधिकरणकालोत्पत्तिकत्वविषयक एव । घटो भविष्यतीति प्रत्यक्षादिश्च वर्तमानकालध्वंसाधिकरणकालवृत्तित्वरूपोत्तरकालीनत्वावलम्बन एवेत्येतादृशव्यवहारादेस्तदसाधकत्वात् । अभावत्वं विनाशित्वसमानाधिकरणं पदार्थविभाजकोपाधित्वाद् भावत्ववदित्यस्याप्रयोजकत्वात् । न चोत्तरकालीनत्वमात्रस्योक्तप्रत्यक्षादिविषयत्वोपगमे ह्य उत्पन्ने श्वः स्थायिनि भविष्यतीति व्यवहारप्रसङ्ग इति वर्तमानकालध्वंसाधिकरणकालोत्पत्तिकत्वमेव भविष्यत्वं वक्तव्यम् । अत एव भविष्यति, उत्पत्स्यत इत्यादेः समानार्थकत्वोपपत्तिः। एवञ्चोक्तप्रतीत्यैव स्वाधिकरणक्षणवृत्तेः स्ववृत्तेर्वा प्रागभावस्याप्रतियोगित्वरूपं तदाद्यत्वम् , तद्वत्क्षणसम्बन्धरूपोत्पत्तिघटकतया प्रागभावसिद्धिरिति
आलोकप्रकाशः वच्छेदककोटौ जन्यत्वमपि विवक्षणीयम् । तेन कार्यताविशेषरूपप्रतिवध्यताशून्यभगवज्ञानासाधारण्यनिर्वाहः । यद्वा अनुत्तरत्वस्य स्वरूपकालिकोभयसम्बन्धेन विवक्षणान्न तत्साधारण्यम् । वस्तुतस्तु नित्यसाधारणधर्मस्य कार्यतावच्छेदकत्वेऽपि न क्षतिः। कालविशेषावच्छेदेन स्वावच्छिन्नाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदककारणतावच्छेदकत्वाभिमतधर्मकं यत् स्वम् , तद्वत्त्वरूपकार्यताया अनतिप्रसक्तत्वसम्भवात् । सिद्धान्ते तु लौकिकसन्निकर्षजन्ये दोषविशेषजन्ये च ज्ञाने साक्षात्कारित्वव्यञ्जकविषयताविशेषोपगमात्तच्छून्यत्वं निवेश्यैव तादृशज्ञाने व्यावर्तनीये। एवञ्च भगवज्ज्ञानेऽपि तादृशविषयताया एव स्वीकारात् प्रतिवध्यतावच्छेदकस्य नित्यसाधारण्याभावेन न तत्र जन्यत्वनिवेशनमावश्यकम् । स्पष्टं चैतत् सत्प्रतिपक्षगादाधर्यामिति । स्वाधिकरणक्षणध्वंसाधिकरणक्षणवृत्तित्वरूपस्वोत्तरत्वस्य विवक्षणे विशिष्टबुद्धेरवारणाद्वयाख्यायाम् - स्वध्वंसाधिकरणेति । प्रतिबन्धकताभेदप्रसङ्ग इति । यद्यपि स्वध्वंसाधिकरणक्षणध्वंसाधिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताप्रतियोगिताकभेदवत्क्षणवृत्तित्वविवक्षणे नायं दोषः, तथापि
For Private And Personal Use Only

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215