Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तत्प्रकाशटिप्पण्योपबृंहिता
नूतनालोकः च्छेदकत्वाधिकरणतानिरूपकतावच्छेकत्वयोर्यदेकधर्मावच्छिन्नपर्याप्तत्वम् , तद्घटितत्वादित्यर्थः। तथा च तत्प्रतियोगितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकताकनिरूपकताकाधिकरणताया एव तद्विरोधित्वेन तदन्यथानुपपत्त्या केवलमहानसीयवह्नित्वे प्रतियोगितावच्छेदकताया इव अधिकरणतानिरूपकतावच्छेदकताया अपि व्यासज्यवृत्तित्वं स्वीकरणीयमित्यधिकरणताभेदसिद्धिरिति भावः। अधिकरणतानिरूपकतावच्छेदकताया व्यासज्यवृत्तित्वस्य कुत्राप्यनुक्तत्वादप्रामाणिकतेति न शङ्कथम्, “साधनसमानाधिकरणयावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसमानाधिकरण्यम्" इति मणिदीधितिव्याख्यानावसरे कण्ठतस्तदभिधानात् । अत्रायमाशयः-निरूपकतावच्छेदकताया व्यासज्यवृत्तित्वानुपगमे गुणादौ गुणाद्यन्यत्वविशिष्टसत्तात्वावच्छिन्नाभावानिर्वाहप्रसङ्गः। तत्र
आलोकप्रकाशः अप्रामाणिकतेति। तथा च विरोधितावच्छेदकरूपस्य पर्याप्तिघटितत्वासम्भवेन नोक्तरीत्या अधिकरणताभेदसिद्धिरिति भावः। मणीति । मणिरयं व्याप्तिपूर्वपक्षग्रन्थस्थः । साधनसमानाधिकरणा यावन्तो धर्माः प्रत्येकं तेषां वैयधिकरण्यस्यानधिकरणं यत् साध्यम् , तत्सामानाधिकरण्यं व्याप्तिरिति तदर्थः । अत्र साधनवैयधिकरण्यानधिकरणेत्युक्तौ धूमवान् वढेरित्यादावतिव्याप्तिः । यद्यपि यत्किञ्चित्साधनवैयधिकरण्यानधिकरणयावत्साध्यसामानाधिकरण्यविवक्षायां नेयमव्याप्तिः, तथापि द्रव्यं सत्त्वादित्यादौ तदपरिहारात् साधनसमानाधिकरणधर्मेति । घूमवान् वढेरित्यादौ धूमादेवयादिसमानाधिकरणद्रव्यत्वादिवैयधिकरण्यानधिकरणत्वादतिव्याप्तिरतो यावदिति । वैयधिकरण्यञ्चात्र तदनधिकरणवृत्तित्वरूपम् , न तु तदधिकरणावृत्तित्वरूपम् , “साधनसमानाधिकरणस्य वैयधिकरण्याप्रसिद्धः' इत्युत्तरमणिग्रन्थानुसारात् । वैयधिकरण्यस्य प्रत्येकं तत्तदधिकरणवृत्तित्वाभावरूपत्वे तस्यावृत्तौ प्रसिद्धिसम्भवाद्वैयधिकरण्यस्याप्रसिद्धत्वोक्तेरसाङ्गत्यं स्यादिति भावः ।
तदभिधानादिति। तत्थमभिहितम्-"वस्तुतस्तु यादृशावच्छेदकताकनिरूपकताकाधिकरणतासामान्यं तादृशधर्मानधिकरणमात्रवृत्तितादृशावच्छेदकतारूपमेव वैयधिकरण्यावच्छेदकत्वं निवेशनीयम् । महानसीयवह्नित्वावच्छिन्नाधिकरणतानिरूपकतावच्छेदकत्वञ्च महानसीयत्वादौ व्यासज्यवृत्तीति न दोषः" इति । अधिकरणतानिरूपकतावच्छेदकताया व्यासज्यवृत्तित्वं युक्त्या विशदयति-अत्रायमित्यादिना। एवं सतीति । पर्याप्ति
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215