Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तप्रकाशटिप्पण्योपहिता
. नूतनालोकः एव तात्पर्येण तत्सङ्गतेः। वैशिष्टयश्च स्वावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकतानिरूपकत्व-स्वावच्छेदकतावि - शिष्टावच्छेदकताकत्वान्यतरसम्बन्धेन । वैशिष्टयन सामानाधिकरण्य-स्वसजातीयत्वोभयसम्बन्धेन । साजात्यं प्रतियोगितासम्बन्धावच्छिन्नपर्याप्त्यभाववत्त्वेन । एकमात्रवृत्तिधर्मावच्छिन्नपक्षकस्थलेऽन्यवरघटकद्वितीयसम्बन्धमादायोपपत्तिः । तत्र सामानाधिकरण्यघटनाटगततद्वयक्तित्वादिपक्षतावच्छेदककस्थले पटगततद्वयक्तित्वाद्यवच्छिन्नविशेष्यताकानुमितिव्यावृत्तिः । हृदो वह्निमानित्यादौ जातिमान् वह्निमानित्याद्यनुमितिव्यावृत्तये स्वावच्छेदकावच्छिन्नत्वनिरवच्छिन्नत्वान्यतरवत्त्वेनापि साजात्यं विवक्षणीयम् । अत्र च प्रतियोगितासम्बन्धेन पर्याप्तिर्नास्तीति प्रतीतिविषयाभावस्य तवयक्तित्वेन प्रवेशान तेन सम्बन्वेन घटपर्याप्त्युभयाभावमादाय दोषः। परे तु पक्षतावच्छेदकत्वादिपर्याप्तिनिवेशस्य पक्षतावच्छेदकत्वादिव्यापकत्वनिवेश एव तात्पर्येण तत्सङ्गतिः। न चैवं सति काञ्चनमयपर्वतो वहिमानित्यत्र काञ्चनमयत्वाभाववत्पर्वतात्मकाश्रयासिद्धयादावव्याप्तिः, पर्वतत्वधर्मितावच्छेदकतापनकाञ्चनमयत्वावच्छिन्नविशेष्यताकानुमितेरपि सामान्यान्तर्गततया तां प्रति तनिश्चयस्याप्रतिबन्धकत्वादिति वाच्यम् ; पक्षतावच्छेदकतात्वव्यापकविशेष्यताकत्वविवक्षणेनैवोक्तानुमितिव्यावृत्तेः, व्यापकता च स्वनिरूपितावच्छेदकताविशिष्टत्वसम्बन्वेन, वैशिष्टयञ्च स्वावच्छेदकीभूतधर्मिता
.... आलोकप्रकाशः. निवेशेति । हेत्वाभाससामान्यलक्षणादावित्यादिः । भन्यासिरिति । एकमात्रवृत्तिधर्माणां पर्याप्त्यभ्युपगमपक्षे तु पक्षतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकावच्छिन्नानुयोगिकपर्याप्तत्व निवेशसम्भवान्नाव्याप्तिः। पर्वतः काञ्चनमय इति ज्ञानीयप्रकारताविशेषस्यैव पक्षतावच्छेदकता पर्यापयनुयोगितावच्छेदकावम् , काञ्चनमयः पर्वत इति ज्ञानीयप्रकारताविशेषस्यैव च विशेष्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वमिति पर्याप्त्यनुयोगिता वच्छेदकयोर्भेदादिति भावः । काञ्चनमयपर्वतो वह्निमानित्यादौ काञ्चनमयत्वधर्मितावच्छेदकताविशिष्टस्यैव पर्वतत्वादेरनुमित्युद्देश्यतारूपपक्षतावच्छेदकत्रम् , पर्वतकाञ्चनमयो यहिमानितिज्ञानीयविशेष्यतावच्छेदकत्वन्तु पर्वतत्वधर्मितावच्छेदकताविशिष्टस्यैव काञ्चनमयत्वादेरिति विशेषं मनसिकृत्याह-पक्षतावच्छेदकतात्वेति । धर्मितावच्छेदकताविशिष्टत्वेति । यद्यनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकत्वावच्छिनत्वं. पक्षतावच्छेदकनिष्ठम् , विशेष्यतावच्छेदकत्वे तत्तनिष्ठप्रकारता
For Private And Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215