Book Title: Na Cha Ratnamalika
Author(s): Sastra Sharma, Surati Narayanmani Tripathi
Publisher: Varanaseya Sanskrit Vishvavidyalay

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकटीका- सरप्रकाश टिप्पण्योपबृंहिता नूतनालोकः " Acharya Shri Kailassagarsuri Gyanmandir विशेष्यता कत्वम् । वैशिष्टयन सामानाधिकरण्यसहितस्वावच्छेदकावच्छिन्न स्वनिरूपितप्रकारताविशिष्टप्रकारतानिरूपितत्वोभयसम्बन्धेन । प्रकारता वैशिष्टयं ९५ आलोकप्रकाशः वच्छिन्नत्वमात्रम्, घटत्वादिनिष्ठनिरवच्छिन्न प्रकारतानां घटादिनिष्ठनिरवच्छिन्नविशेष्यतानाञ्च तदसम्भवात्, एकानेकघटादिविषयकयोर्ज्ञानयोः समानाकारकत्वापत्तेश्व । तस्माद्भिन्नज्ञानीययोर्ययोविषयतयोरभेदोऽभिमतः, तयोरभेदप्रयोजकं ज्ञाननिष्ठं समानाकारकत्वं स्वनिरूपितविषयतावृत्तिविषयतानिरूपकत्वरूपं बोध्यम् । वृत्तित्वञ्च स्वसमनियतत्व-स्वनिरूपितविषयतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मवृत्तित्वोभयसम्बन्धेन । धर्मवृत्तित्वं स्वनिरूपितविषयतात्वाववच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन । प्रथमस्वपदेन ज्ञानं ग्राह्यम् । द्वितीयतृतीयाभ्यां तदीयविषयता, चतुर्थेन ज्ञानान्तरविषयता च । निरूपितत्वञ्च साक्षात् परम्परा साधारणम् । प्रथमसम्बन्धनिवेशान्नैकानेकत्रटभूतलादिविषयकज्ञानयोः समानाकारकत्वापत्तिः । द्वितीयसम्बन्धनिवेशाच्च घटवद् भूतलम्, घटवद् भूतलवान् देश इत्यनयोर्न तदापत्तिः, दर्शितपर्याप्त्यनुयोगितावच्छेदकधर्म एकत्र देशावृत्तिस्तिरत्र तद्वृत्तिरिति भेदात् । इत्थञ्च नीलपर्वतः पर्वतनील इत्यनयोरपि न समानाकारकत्वापत्तिः प्रथमे पर्वतत्वनिष्ठप्रकारतानिरूपितविशेष्यता न नैल्यनिष्ठप्रकारतानिरूपिता, द्वितीये तु सा तन्निरूपितेति विषयतापर्याप्त्योर्भेदात् । एवमेवैकत्र द्वयमिति - रीत्या नैल्यपर्वतत्वोभयावगाहिज्ञानस्य दर्शितज्ञानद्वयाद्विलक्षणाकारत्वमेव तत्र निरवच्छिन्नविशेष्यतानिरूपितत्वस्य नैल्य पर्वतत्वनिष्ठयोर्द्वयोरपि विषयतयोः सत्त्वेन तत्रापि पर्याप्तिभेदात् । भूतलं घटवदित्यसमूहालम्बनस्य भूतलं घटवत् पटवच्चेति समूहालम्बनेन समानाकारकत्वमप्युपपद्यते, उभयत्र घटभूतलादिविषयतानां निरूप्यनिरूपकभावे वैलक्षण्याभावात् । भूतलं पटवदित्यंशे त्वसमानाकारकत्वं सकलतान्त्रिकसम्मतमिति । नन्वेकानेकघटादिनिष्ठविषयतयोर्भूतलं घटवदिति भिन्नज्ञानीययोरैक्यमेवास्तु, ज्ञानयोश्च समानाकारकत्वमभ्यस्तु । इत्थञ्च सम्बन्धकोटौं समनियतत्वनिवेशोऽपि मास्त्विति चेन्न, वस्तुतो भूतलवर्तिनमेकं घटं तद्वद् भूतलञ्चावगाहमानज्ञानस्य प्रमात्वापत्तिः, तद्भूतलस्यान्यत्रटाभाववत्त्वाद्वद्याभाववद्विशेष्यकत्वावच्छिन्नघटप्रकारकत्व - रूपभ्रमत्वस्य तज्ज्ञाने सम्भवात् प्रमाश्रमीयविषयतयोर्भेदस्यावश्यमभ्युपेयत्वात् । मुख्यविशेष्यताविशिष्टेति । अत्र मुख्यत्वोपादानान्नीलघटवद् भूतलं नीलपटवान् देश इत्यादिज्ञानयोर्न नैल्यनिष्ठ प्रकारतानिरूपितघटनिष्ठविशेष्यतामादाय समानाकारकत्वप्रसङ्गः । एकत्र तदुपादाने नीलो घटः, नीलघटवद् भूतलमिति ज्ञानयोः परस्परं समानाकारकत्वप्रसङ्गः । स्वावच्छेदकावच्छिन्न स्वेति । ) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215